Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri
View full book text
________________
----------
--
१०६ प्रबोषचन्द्रोदये सव्याख्ये मैत्र्याधाः परिचारिकाः सहचरी नित्यं मुमुक्षा बला.
दुष्छेद्या रिपवश्व मोहममतासङ्कल्पसङ्गादयः ॥ ३ ॥ शान्तिः-अथ धर्मे स्वामिनः कीदृशः प्रणयः ।
श्रद्धा-पुत्रि! वैराग्यसन्निकर्षात् प्रभृति नितान्तमिहा. मुत्रफलभोगविरस एव स्वामी । तेन, स नरकादिव पापफलाद्भयं भजति पुण्यफलादपि नाशिनः । इति समुझितकामसमन्वयं सुकृतकर्म कथश्चन मन्यते ॥४॥ प्रायाः सन्तोषप्रभृतयः । सखायोऽवियुक्तगतयः । मैत्र्याद्याः मैत्रीकरणामुदितोपेक्षाप्रभृतयः । परिचारिकाः धान्यः । मुमुक्षा मोक्षेच्छा । सहचरी समानात्मप्रतिपत्तिशीला । बलात् प्रसह्य । एतावन्तं कालं कृतापराधजालमालक्ष्य तदनुसारेण कारागृहे दृढं बद्ध्वा निप्पीड्यालककरसवत् प्राणरससंग्रहणेनोन्मूलयितव्या महामोहादय इत्येवं कृतव्यवसाया विवेकादय इत्यर्थः ॥ ३ ॥
एवंविधस्यापि भोक्तृत्वाभिनिवेशेन कर्तृत्वायारोपणेन क्रियायामभिनिवेशोऽस्ति नवेति मन्वाना पृच्छति- अथ धर्मे स्वामिन इत्यादिना।
वैराग्यसन्निकर्षात् प्रभृतीति । "ब्रह्मादीनां शरीराणि श्वस्करशरीरवत् ।
यतो जिहासितान्येव तस्माद्धर्मेऽपि पाप्मगीः ॥" इति न्यायादधर्मवस्याप्युपेक्षणीयत्वं मोक्षविरोधित्वाविशेषादिति मन्यते पुरुषः । तेनेति वैराग्यबाहुल्यहेतुनेत्यर्थः ।
यद्येवं काम्यप्रतिषिद्धयोर्मोक्षविरोधित्वात् परित्यागो भवतु, नित्यस्य तु विहितत्वात् परित्यागोऽनुपपन्न इत्याशङ्कयाह-सुकृतकर्मेति । गर्दितात्र इव अपलोकपर्यन्तभोगेषु विरक्तत्वात् कर्मप्रयोजनामावात् , यद्यपि कर्मणां साकल्येन परित्यागः प्राप्तः, तथापि गृहमेषित्वात् कथम्चनानास्थमेव स्वकर्म कुर्वन् वर्तत इत्यर्थः॥४॥
१. 'माय'. १. 'पर' ग. पाठा. ३. 'स्वाद मन्ना'.. पाब.

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249