Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri
View full book text
________________
प्रबोधचन्द्रोदये सम्यास्ते राज (सोपहासम्) अहो धूमान्धकारश्यामलितहशो दुष्पज्ञत्वं यज्ञविद्यायाः । येनैवं कुतर्कोपहता । यता,
भयः स्वभावादचलं बलाच्चल
त्यचेतनं चुम्बकसन्निधाविव । तनोति विश्वेक्षितुरीक्षितेरिता
जगन्ति मायेश्वरतेयमीशितुः ॥ १६ ॥ महो वाचालता यज्ञविद्यायाः, यन्निरतिशयपुरुषार्थप्रसाधिकामप्युपनिषदं प्रति फल्गु फलं प्रकाश्यं त्वयेति निर्लज्जं जल्पति, तदियं धूर्तेति मन्वान आह राजा-सोपहासमित्यादिना । सन्ततसम्पाद्यमानाग्निहोत्रादिक्रियाजडतया तत्र बहलधूमपरिम्लानमानसत्वात् स्वात्मानं नामिजानात्यन्यथा च कलंयतीत्यर्थः । उक्तं च -
"इति हृष्टधियां वाचः स्वप्रज्ञाध्मातचेतसाम् ।
घुष्यन्ते यज्ञशालासु धूमेनान्धधियां किल ॥" इति ।
ननु कर्ता शास्त्रार्थवत्त्वात्' (ब्रह्मसू ० अध्या० २-३-३३) इत्यादि. शास्त्रप्रसिद्धमेव कर्तृत्वादिकमुच्यते, नियन्तृत्वादिकमपि राजादिवदतः कुतः कुतर्कोपहतेत्याशङ्कयाह - यतः अयः स्वभावादित्यादिना । अयमर्थः -- यथा चुम्बकस्यायस्कान्तमणेः सन्निधावचलमप्ययो बलात् प्रवर्तते, एवं विश्वेक्षितुः साक्षिण ईक्षितेरिता ईक्षितेन ईरिता प्रेरिता माया चैतन्यसन्निधिबलावष्टम्भेनासत्यप्रपञ्चाकारेण विवर्तते । तदेव चेश्वरस्येश्वरत्वं, यत् स्वसन्निधिबलात् मायाप्रवृत्तिः । यद्यपि लौकिकेश्वराणां क्षुद्रशक्तित्वाद् वाग्व्यापारादिकं दृष्टं, न तत् सर्वज्ञस्य सर्वशक्तेः परमेश्वरस्योदाहरणम् । कर्तृत्वमप्यौपचारिकमेव शास्त्रेऽभिप्रेतम् असङ्गोदासीनकूटस्थचैतन्यस्य मुख्यकर्तृत्वानुपपत्तेः । तस्मात् कर्तृत्वव्यतिरेकेण ईश्वरानुपलब्धिः अज्ञानपटलाच्छन्नत्वादित्यर्थः ॥ १६॥
१. 'रूप' ख. ग. घ. पाठः. २. 'वार्थसि' ग. पाठः. ३ 'पि राजानीकमपि रा', न... पाठा. ४. 'त इति यदेतदे', ५. 'वं यब' क. पाठः.

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249