Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri
View full book text
________________
षष्ठोऽहः ।
अङ्गैर्विचित्रैरभियोजयन्ती प्राप्तोपदेशैरतिदेशकैश्च ॥ १८ ॥
"बृहस्पतिसवे यद्वत् क्षत्रियो न प्रवर्तते । ब्राह्मणत्वादहंमानी विप्रो वा क्षत्रकर्मणि ॥ "
इति न्यायान्नित्यनैमित्तिककाम्यविधीनां पुरुषाणां च सम्बन्धः प्रायः । अतो ब्राह्मण्याद्यध्यासादेवाधिकारः, तं भजन्तीत्यधिकारभाञ्जि । स्वर्गपशुपुत्रादिकामिभिरधिकारिभिः क्रियमाणानीत्यर्थः । किञ्च श्रुत्यादिभिश्चानुगता । तत्र श्रुत्यादयस्तावत् श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याः प्रमाणानि । तत्र पदान्तरनिरपेक्षः शब्दः श्रुतिः । यथा – ऐन्द्रया ऋचा गार्हपत्यमुपतिष्ठेदित्यन्यनिरपेक्षमेव निर्णयेनोक्तिः । श्रुतसामर्थ्यं लिङ्गम् । यथा – खण्डने योग्यं बर्हिर्देवानां सदनं दामीत्यत्र खण्डनकरणे तत्प्रकाशकये जुर्मन्त्रविनियोगो लिङ्गप्रमाणान्निर्णीयते । तथा आकाङ्क्षासंन्निधियोग्यतावन्ति पदानि वाक्यम् । यथा खलु होमकरणभूतजुहूद्रव्यस्य पर्णमयीत्व निर्णयो वाक्य प्रमाणात् । आरभ्याधीतं प्रकरणम् । यथा – दर्शपूर्णमासप्रकरणपठितानां प्रयाजादीनां प्रकरणप्रमाणात् तदनवनिर्णयः ।
•
१९३
―――
"यद्धि प्रकरणे यस्य तत् तदङ्गं प्रचक्षते ।"
इति न्यायादिति । समसङ्ख्यानां यथाक्रमं सम्बन्धः स्थानम् । यथ खलु काम्ययाज्याकाण्डानां मन्त्राणां काम्ययाज्याकाण्डेष्टिभिः सम्बन्धः स्थानप्रमाणादवगम्यते । संज्ञासाम्यं समाख्या । यथा - आध्वर्यवसंज्ञकानां मन्त्राणामाध्वर्यवसंज्ञकैः कर्मभिः सम्बन्धः संज्ञासाम्यप्रमाणनिमित्तः । इत्येवंविधप्रमाणैः कर्मविशेषाणां स्वरूपं विचार्य निर्णयन्ती सेत्यर्थः । किं चै विचित्रैरङ्गैः कर्माण्यभियोजयन्ती । तत्राङ्गानां वैचित्र्यं नाम चरुप्रोक्षणादीनां तावत् कर्मस्वरूपनिष्पत्तावुपकारकाङ्गत्वं, प्रयाजादीनां तु स्वर्गादिरूपफलोपकारकत्वम् इत्येवं विचित्रैरनैः समग्राङ्गत्वं कर्मणां सम्पादयन्तीत्यर्थः । अज्ञानामेव वैचित्र्यान्तरं दर्शयति – प्राप्तोपदेशैरित्यादिना । तत्र समग्राङ्गो -
9. 'बहिर्म' ङ. पाठः २. ' सहितयो' घ. पाठः. ४. 'ति' ख. पाठः. ५. 'ति स्थानं नाम सम' ग. पाठः.
३. 'त' ख. ग. पाठ:६. 'था का' वा. पाठः.
'च प्रोक्षणादिभिः स्वरूपोपकारकैः प्रयाजादिभिश्व कर्मफलोपकार कैरित्ये' 6. पाठ:.
AA

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249