Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri

View full book text
Previous | Next

Page 192
________________ १७४ शान्तिः तासि । श्रद्धा- ( अये अद्येत्यादि पठति । ) शान्तिः - अथ मनसि कीदृशी स्वामिनः पुरुषस्य प्र. वृत्तिः । C प्रयोषचन्द्रोदये सम्यामे ( उपसृत्य ) अम्ब! किं मन्त्रयन्ती के प्रस्थि श्रद्धा याहशी वध्यस्य निग्राह्यस्य च भवति । शान्तिः - तत् किं स्वाम्येव साम्राज्यमलङ्करिष्यति । AND Common श्रद्धा स्वराट् सम्राड् वा भवति । एवमेतत्, यद्यात्मानं प्रतिसंधत्ते । ततो देवा किं मन्त्रयन्तीति । प्रश्नस्योत्तरमाह – अये अद्येत्यादि पठतीति । पुरुषाज्ञया विवेकमालोकयितुं गमिष्यत इत्यर्थः । ततः प्रविशति शान्तिरिति । अथवा बहुलविषयेषु सात्त्विकेषु च विषयेष्वित्येवं परापररूपवैराग्यं परिपूर्णमित्युक्तम् । अधुना सत्त्वोन्मेषरूपसमाधिसुखादीनामपि परमानन्दप्राप्तिपरिपन्थित्वेन तेष्वपि विरक्तत्वात् स्वयमेव सर्वव्यापारोपशमरूपा शान्तिः प्रवर्तत इत्याह -- ततः प्रविशति शान्तिरिति । अथेत्यादि पठतीति । अयं भावः --- सम्प्रति निखिलनिगमप्रामाण्यं निर्मितमतोऽहमपि चरितार्थेति । ननु यद्येवं प्रामाण्यं प्रतिष्ठितं, तर्हि पुरुषव्यापारः साकल्येन सुसंवेद्य इति पृच्छति – अथेति ॥ - वध्यस्य वधाईस्य : निग्रायस्य निगलबन्धयोग्यस्य । तादृक कृतमित्यर्थः ॥ यथात्मानं प्रतिसन्धत्ते इति । प्रत्यक्प्रवणताप्रणयपरवशश्चेत्, तर्हि अयं स्वराद् । यस्यान्यो राजा नास्ति, स्वयमेव च राजा यः, स स्वराडित्यर्थः । परिपूर्णाखण्डब्रह्मरूपेणात्मद्युतिसन्दोहैः सर्वतो देदीप्यमानः सम्राडित्यर्थः । वाशब्दस्त्ववधारणे ।

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249