Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri
View full book text
________________
प्रबोधचन्द्रोदये सव्याख्ये
अथ षष्ठोऽङ्कः। (मतः परं जीवन्मुक्तिर्मविष्यति ।)
(ततः प्रविशति शान्तिः।) शान्तिः- आदिष्टास्मि महाराजविवेकेन। यथा वत्से! विदितमेव भवत्या किल
अस्तं गतेषु तनयेषु निलीनमोहे
वैराग्यभाजि मनसि प्रशमं प्रपन्ने । एवं तावत्
"मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धस्य विषयासंगि मुक्तनिर्विषयं मनः ॥" इति न्यायेन विवेकादिसहकृतवैराग्यशालिमनःप्रसादसम्प्राप्योऽसौ पुरुपार्थः इत्यनन्तरातीताकशिरसि निर्दिष्टम् । अधुना तु सम्यग्ज्ञानोदयसमय एव शरीरपात इत्यङ्गीकारे पुरुषार्थप्राप्तिसाधनसम्यग्ज्ञानप्रकाश. कशास्त्राचार्यादीनामभावप्रसङ्गात् , तदनङ्गीकारे च जगदान्ध्यप्रसाद दग्धपटन्यायेन बाधितानुवृत्त्या वा प्रयुक्तशरवज्जीवन्मुक्तिप्रतिपादकशास्त्राणां च भूयसां सम्भवात् तदवष्टम्भेनानुभवानुसारेण च जीवन्मुक्तः कोऽप्यस्तीत्यभिप्रायेण उत्तरप्रघट्टकतात्पर्यमाह - अतः परं जीवन्मुक्तिर्भविष्यतीति।
उक्तं तावत् “मानिन्याश्विरविप्रयोगजनितास्याकुलाया भवेदि". स्वत्र शान्त्याद्यनुनीतोपनिषद्देवीसम्प्रयोगाद् विवेकस्यावस्थात्रयनिर्मुक्ततुरीयब्रह्माकारसम्यग्ज्ञानदिवाकरोऽविद्यातमःपटलघस्मरः समुदयमासादयिष्यतीति । तत्राधुना शान्त्यादेरानुकूल्येन उपनिषत्सङ्गमाद् विद्योत्पत्तिप्रकारं वक्तुमुपक्रमते-ततः प्रविशति शान्तिरित्यादिना ।
___ महाराजविवेकस्यादेशप्रकारमेवानुसन्धत्ते-यथा वत्स इत्यादिना।
अस्तं नाशम् । तनयेषु कामक्रोधादिषु । निलीनमोहे प्रच्छचतया
1. 'सक्तिः मु' घ. पाठः. २. 'तथा' ख. प. पाठः. ३. 'त्पादनस' क. ..... पाठ:. ४. '
द ग्ध'. प. पाठः.

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249