Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri
View full book text
________________
षष्ठोऽङ्कः ।
१७७
किन्त्वसौ प्रत्यक्प्रवणतां स्वामिनो विचिन्त्य कृतं कर्तव्यमिवात्मानं मत्वा स्वयमेव धर्मः श्लथव्यापारोऽभूत् । शान्तिः - अथ यानुपसर्गान गृहीत्वा महामोहो निलीय स्थितस्तेषां को वृत्तान्तः ।
श्रद्धा
-पुत्रि ! तथा दुरवस्थां गतेनापि महामोहहतकेन स्वामिनः प्ररोचनाय मधुमत्या विद्यया सहोपसर्गाः प्रेषिताः । अयमभिप्रायः — यद्येतेष्वासक्तः स्वामी विवेक उपनिच्चि
-
न्तामपि न करिष्यतीति ।
ननु तर्हि "कर्मणा बध्यते जन्तुः" इति न्यायात् तदवस्थ एव बन्ध इत्याशङ्कयाह - किन्त्वित्यादिना ।
-
-
“प्रत्यक्प्रवणतां बुद्धेः कर्माण्युत्पाद्य शुद्धितः । कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव ॥"
इति न्यायाद् बहिरङ्गत्वपरिहारेण प्रत्यगात्मानुसन्धानाभिमुख्यमानाय धर्मः स्वयमेव विलयं प्राप्त इत्यर्थः ॥
एव तावत् पूर्णपुरुषार्थत्राये पुष्कलापकरणोपहित एव पुरुष इत्यभाणि । अधुना
" श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः || संन्यासिनोऽपि दृश्यन्ते देवसन्दूापताशयाः ।। "
इति न्यायात् पामरप्राणिपरिगृहीतोऽपि निर्वाय मोहः किमरुन्तुदो वा न वेति मन्वाना पृच्छति शान्तिः 1- अथ वानुपसर्गानित्यादिना । तथा दुरवस्थां गतेनेति । कष्टतर दशां गतेनापि । प्ररोचनाय चित्तविलोभनार्थम् | हरमेखलादिग्रन्थप्रसिद्धा मन्दमतिप्रक्षोभणार्थे त्वैन्द्रजालिकार्थ प्रकाशपटीयसी विद्या मधुमतीति भण्यते । अथवा मधुमतीति भोगमूमिर्भाष्यते । योगशास्त्रप्रसिद्धा योगाभ्यासपरिपाकसूचिका काचन दश । परमानन्दरूपत्वान्मधुमतीत्यभिधीयते । तया सह योगोपसर्गाः प्रत्यू - हनिवद्दाः अणिमाद्यैश्वर्यव्याजाः । अथवा लयविक्षेपकषायसमाधिसुखाभि
१. 'र्थम् । मारमेखला' ग, म. पाठः. २. 'परत्वा' ग. पाठः,
T

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249