Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri
View full book text
________________
पञ्चमोऽहः।
१५१ अपिच, तीर्णाः पूर्णाः कति न सरितो लविताः के न शैला
नाकान्ता वा कति वनभुवः करसञ्चारघोराः। पापैरेतैः किमिव दुरितं कारितो नासि कष्टं
यद् दृष्टास्ते धनमदमषीम्लानवक्त्रा दुरीशाः॥१८॥ मनः - देवि ! एवमेतत् । तथापि -
लालितानां स्वजातानां हृदि सञ्चरतां चिरम् ।। प्राणानामिव विच्छेदो मर्मच्छेदादरुन्तुदः ॥ १९ ॥ सरस्वती-वत्स! ममतावासनानिबन्धनोऽयं व्यामोहः। उक्तं च
मार्जारभक्षिते दुःखं यादृशं गृहकुक्कुटे । न ताङ् ममताशून्ये कलविङ्केऽथ मूषके ॥ २० ॥
तत् सर्वथा सर्वानर्थबीजस्य ममत्वस्योच्छेदे यत्नः कर्तव्यः। पश्य ,
प्रादुर्भवन्ति वपुषः कति वा न कीटा
. यान् यत्नतः खलु तनोरपसारयन्ति । पापैरेतैरिति । कलत्रादिपरिग्रहैरेतैरात्मपोषणार्थं गच्छेति प्रहितः परेषांमात्मनि धनित्वसम्भावनासमुपजनितदुर्मदमपीकलुषितकटाक्षाणां दुप्रौढानामग्रे निर्लज्जं निजगुणनिवहं निवेद्यातिगर्वोच्छूनं तन्मुखबिम्बमेवानिमेषनिरक्षिणेन निविष्ट इति यत् , तस्मादेतैरकारितं नास्तीत्यर्थः ॥१८॥
ममतावासनेति । सम्बन्धाध्याससंस्काराधीन इत्यर्थः ॥ कलविङ्कः चटकः ॥ २० ॥ १. 'षां ध' क, ग. पाठः.

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249