Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri

View full book text
Previous | Next

Page 184
________________ प्रबोधचन्द्रोदये सम्याख्ये असारे संसारे विरसपरिणामे तु विदुषां वियोगो वैराग्यं द्रढयति वितन्वन् शमसुखम् ॥ २८ ॥ (ततः प्रविशति वैराग्यम् ।) वैराग्यम् – (विचिन्त्य) अस्राक्षीन्नवनीलनीरजदलोपान्तातिसूक्ष्मायत त्वमात्रान्तरितामिषं यदि वपुर्नैतत् प्रजानां पतिः । प्रत्यग्रक्षरदस्रविस्रपिशितग्रासग्रहं गृह्णतो गृध्वावृकांस्तनौ निपततः को वा कथं वारयेत् ॥ २९ ॥ जडधियः अविवेकिनः । विदुषां विवेकिनां तु कलत्रादिपरिग्रहस्य ममत्वेनोपार्जितस्य वियोग: विश्लेषः कालत्रयेऽपि दुःखनिदानमेवैतदिति निरूपणेन दृढतरविरक्तिद्वारा शमसुखं सम्पादयतीत्यर्थः ॥ २८ ॥ 5 यस्मादेवं विवेकिनां वैतृष्ण्यमेव सर्वस्मात्, अतो विवेकसामग्र्यां सत्यां स्वयमेव वैराग्यं भवतीत्याह - ततः प्रविशति वैराग्यमिति । वैराग्यं निर्वेदः । उक्तं च “असिद्धे क्वचिदाविष्टे सर्वस्मादपि वस्तुनः । व्यावृत्तिर्दोषदर्शित्वाद् बुद्धेर्निर्वेद उच्यते ।। " इति । वैराग्यस्वरूपं दर्शयति – विचिन्त्येत्यादिना । त्वगिन्द्रियतिरोहितं पथा भवति तथा यदि नास्राक्षीत् न सृष्टवानित्यन्वयः । तर्हि क्षुत्क्षमतान्तस्वान्ता ध्वांक्षादयो जक्षन्त्येवेत्यर्थः । अतः, “मांसास्थिपूयविण्मूत्रमज्जासृ कस्नायुसंहतौ । देहे चेत् प्रीतिमाप्नोति भविता नरकेऽपि तत् ॥” इति न्यायादशेषनरकवदतिकश्मल एवायं देह इत्यभिप्रायः ।। २९ ।। १. 'मित्यादिना । वै' ख. ग. पाठः . 1 २. 'षशीलत्वात् ' ख. घ. पाठः. 'तदेव द' क. क. पाठः. ४. 'क्षान्त' ङ. पाठः. ३.

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249