Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri

View full book text
Previous | Next

Page 173
________________ पबमोहः। (ततः प्रविशति मनः सहल्पम ।) मनः - (सासम्) हा पुत्रकाः! क गताः स्थ । दत्त मे प्रतिवचनम् । भोः कुमारकाः! रागद्वेषमदमात्सर्यादयः! परिष्वजवं माम् । सीदन्ति ममाङ्गानि । हा न कश्चिद वृद्धं मामनाथं सम्भावयति । कगता असूयादयः कन्यकाः । आशातृष्णाहिंसादयो वा स्नुषाः । अथ ता अपि मन्दभा. ग्यस्य मे समकालमेव दैवहतकेनापहृताः । (सवैक्लव्यम्) "मांसखण्डं द्विधा मित्रमपानोद्गारधूपितम् । यदि नाच्छाद्यते वस्त्रैर्मक्षिकाणां महोत्सवः ।। तमाश्वर्भनिभं दृष्टं वर्षबुबुदसबिमस् । नाशप्रायं सुखाद्धीनं नाशोत्तरमैभावगम् ॥ प्रामणस्य च देहोऽयं नोपभोगाय कस्पते । इह क्लेशाय महते प्रेत्यानन्त्यसुखाय च ॥" इत्येवमादिका संसारासारावभासिकां सरस्वती प्रेषयामः नियोजयाम ह. त्यर्थः । प्रवेशक इति । अङ्गद्यस्यान्ते शेषार्थस्योपसूचनादनुदात्तोक्त्या नीपपात्रप्रयोजितः प्रवेशक इति नाट्यविदः । एवं तावदात्मसन्तानविनाशसान्द्रव्यसनसन्दोहसागरसम्पातसमुद्धिमम् अप्राप्तशरणम् अन्त्यावस्थां गन्तुं कृतव्यवसायं तावन्मन इत्युक्तम् । इदानीं तस्य वैराग्योत्पत्तिप्रकारं कथयितुं मनसश्चापल्यं दर्शयति-तता प्रविशति मन इत्यादिना । वृद्धं मामिति । अनादेः संसारस्य साधकं हि मनः । तेनाविधयानादिसिद्धनिजरूपत्वाद् वृद्धमित्यर्थः । स्नुषा पुत्रमार्या । १. 'भ्रमतं दृष्ट्वा व' ख. पाठा. २. 'पी' स. ग. पा.. ३. 'महापगम्' ग. पा. ४. 'का संसारागराभाविक क. पा. v

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249