Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust
View full book text
________________
९६
॥ सवृत्तिपिण्डनियुक्तिः ॥ द्रष्ट्रा खिंसति स्वपतिं "भोईपत्नी रुदन्ति च चेटरूपाणीति गाथार्थः ॥३९५॥
पडिचरणपओसेणं भावं णाउं जइस्स आलावो।
तन्निब्बंधा गहियं हंदि स मुक्को सि मा बितियं ॥३९६॥ पडियरण० गाहा। व्याख्या– यद् गोपसत्कं प्रभुणाऽऽच्छिद्य पयो दत्तं साधवे स गोपो गृहिण्या अतीव रटितः सन् सञ्जातप्रद्वेषः साधुप्रतिचरणं गेवषणं कुर्वन् साधुना ददृशे। तद्भावं च ज्ञात्वा तत्परितोषणार्थमेवं आलापं चक्रे– “प्रभुनिबन्धान्मया गृहीतम्, तवाऽर्पणाय चोद्यतोऽहं, न च भवद्गृहं जानामीति गृहाणेदम्"। ततो गोपेन सञ्जातोपशमेनोक्तं- “तवैव तिष्ठतु चिरं च त्वया जीवितव्यमिति मुक्तोऽसि; द्वितीयमेवं मा कार्षीः" इति गाथार्थः॥३९६॥ दोषान्तरापादनार्थमाह
णाणिव्विट्ठ लब्भइ दासी वि ण भुजए रिते भत्ता।
दोण्हेगयरपओसे जं काहिति अंतरायं च॥३९७॥ णाणिव्विटुं गाहा। व्याख्या- प्रभवे रुष्टो गोप एवमाह- ‘णाणिव्विटुं लब्भईत्ति नानुपार्जितं लभ्यते, यतो दास्यपि न भुज्यते ऋते भक्तान्, भरणपोषणं विनेति भावः। द्वयोर्दातुर्ग्रहीतुश्चोपरि प्रद्वेषं कुर्यादन्यतरस्य वा प्रद्वेषे सति यत् कुर्यादसङ्खडादि कुटुम्बादेरन्तरायं चेति गाथार्थः॥३९७॥ ___ उक्तं प्रभुविषयमाच्छेद्यद्वारम्। अधुना स्वामिविषयमाच्छेद्यमुच्यते
__सामी चारभडा वा संजय दट्टण तेसि अट्ठाए।
कलुणाणं अच्छेज साहूण न कप्पए घेत्तुं॥३९८॥ सामी गाहा। व्याख्या- स्वामी ग्रामादीनां, चारभटा राजवल्लभाः, ते संयतान् दृष्ट्वा तदर्थं दरिद्र्य(?द्र)कुटुम्बिभ्य आच्छिद्य साधुभ्यः प्रयच्छन्ति, तच्च न कल्पते ग्रहीतुं साधूनामिति गाथार्थः॥३९८॥ किं तदाच्छिद्य ददाति ? इत्याह
आहारोवहिमाई जइअट्ठाए उ कोइ अच्छिंदे।
संखडि असंखडीए व तं गिण्हते इमे दोसा॥३९९॥ आहार० गाधा। व्याख्या- आहारोपध्यादि यत्यर्थं कश्चिदाच्छिद्य दद्यात् कलहेनाऽकलहेन वेति। तदेवंविधं गृह्णतोऽमी दोषा इति गाथार्थः ॥३९९॥
अचियत्तमंतरायं तेणाहड एगऽणेगवोच्छेओ।
णिच्छुभणाई दोसा वियालऽलंभे य जं पावे॥४००॥ दारं॥ अचियत्त० गाधा। व्याख्या- अचियत्तं = अप्रीतिः, अन्तरायं च कुटुम्बिनां स्यात्; स्तेनाहृतं (टि०) १. सपति भोयप० ला०॥ २. गोपपत्नी जि१॥ ३. प्रभो रु० ला० जि१॥ ४. ददती० जि१ ॥ ५. ०सा तस्स अलंभे जे४ भां०॥ (वि०टि०) .. भोईपत्नी = भृतकभार्या इत्यर्थः।।

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226