Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust
View full book text
________________
९४
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
त्ति काऊण पडिसेहेऊण णिग्गओ साहू । तयणंतरं पविट्ठो तच्चण्णियो पुच्छिओ जक्खदिणे - “भो इमिणा भिक्खा ण गहिया ?” । तेण भणियं - " अदिण्णदाणा इमे वराया, केवलमेएसिं सत्थयारेण गलओ ण मोडिओ " । तओ असंबद्धो त्ति णाऊण किमणेण जंपाविएण दवाविया से भिक्खा । वसुमती य जाव मालट्ठियकुडगाउ हत्थं च्छोढूण मोयगे गेण्हति ताव य सुरभिगंधपविद्वेण अहिणा करे डक्कत्ति आउलीहूउ जक्खदिण्णो जीवाविया गारुडिएणं । अण्णदिअहम्मि पुणो समागतो सो साहू भणितो जक्खदिण्णेण— “भयवं ! कीस विआणतेणावि ण साहितो भुयंगमो; अहो ! भे णिद्दयत्तणं" । साहुणा भणितं - " ण मे णाओ भुयंगमो किंतु अम्हाण मालोहडभिक्खागहणं सपच्चवाय त्ति काऊण पडिसिद्धं, जओ एवमागमो - "णीसेणी फलगं पीढमि (दशवै० ५ / १/६७) त्यादि" । एवं धम्मकहापुव्वयं संबोहेऊण निग्गओ साहु ति गाथायार्थः ॥ ३८५-३८७ ॥ अत्रैव दोषान्तरापादनमाहआसंदि-पीढ-मंचग-जंतोदूखल पडते उभयवहो ।
२
वोच्छेद पदोसादी उड्डाहमणाणिवादो ये ॥ ३८८ ॥
आसंदी० गाहा। व्याख्या - आसंदी - पीठ - मञ्चक - यन्त्रोदूखलेभ्यः पतन्त्यामुभयवधो भवति तस्याः कायानां च, तद्द्द्रव्या-ऽन्यद्रव्यव्यवच्छेदः, प्रद्वेषादयः, उड्डाहोऽज्ञानिवादश्चेति गाथार्थः ॥ ३८८ ॥ उत्कृष्टमालापहृतस्योदाहरणमाह
एमेव य उक्कोसे वारण निस्सेणि गुव्विणीपडणं ।
गब्भित्थिकुच्छिफोडण पुरतो मरणं कहण बोही ॥ ३८९ ॥
एमेव गाहा । व्याख्या - एवमेव चोत्कृष्टमालापहृते, दोषजालं वाच्यमिति शेषः । शेषार्थस्तु कथानकादवसेयस्तच्चेदं— साहू भिक्खट्ठा पविट्ठो । णिस्सेणिमालोहडं भिक्खं दलमाणीं अगारीं पडिसेहेऊण णिग्गमो। तयणंतरं च पविट्ठो परिव्वायगो पुच्छितो गहवतिणा- “ कीस ण गहिया साहुणा भिक्खा ?"। "तेण भणियं- “अदिण्णदाणा इमे ।" ततो तस्स भिक्खाणिमित्तं णिस्सेणिमारुहंती दड त्ति पडिया गोहुमजंतोवरि, फोडिया तीए कुच्छी, फुरुफुरायमाणो य णिवडिओ से गब्भो, मया य । अण्णदिअहम्मि आगएण साहुणा पुच्छिएण तहेव संबोहेऊण पव्वावितो त्ति गाथार्थः ॥ ३८९॥
अथवा मालापहृतस्य त्रैविध्यं दर्शयन्नाह
उहे तिरियं पिय अहवा मालोहडं भवे तिविहं ।
उड्डेयमहोतरणं भणियं कुंभादिसू उभयं ॥ ३९० ॥
उड्ड० गाहा। व्याख्या– ऊर्ध्वमधस्तिर्यक् चाऽथवा मालापहृतं भवेत् त्रिविधम् । ऊर्ध्वमिदं यन्निश्रेण्या द्विभूम्याद्यारोहणलक्षणम्, अधः कोष्टिकाद्यवतरणम्, कुम्भोष्ट्रिका तदादिषूभयमिति
(टि०) १. ०डंति खं०॥ २. वा जे२ ॥ ३. फुरंत खं० जे१ जे२ को० ॥ ४. तयाणंतरं जि१ ॥ ५. ऽणेण जि० ॥ ६. उभयं पि खं० ॥ ७ तिर्य्यक्ष्वप्यऽथ० जि० ॥ ८. कुण्डोष्ट्रिका जि० ॥

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226