Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 181
________________ ॥ सवृत्तिपिण्डनिर्युक्तिः ॥ सोलसभंगविकप्पा पढमेऽणुण्णा ण सेसेसु ॥ ५९१ ॥ पासोलित्त० गाहा। व्याख्या- पार्श्वावलिप्तिकटाहे नात्युष्णं देयं परिशाटी नास्ति तदपि कटा घट्टितकर्णमिति द्वितीयो भङ्गस्तत्र न कल्पते ग्रहीतुं देयम्, अवलिप्तकटाहं नात्युष्णं परिशाटीयुक्तं अघट्टितकर्णमिति तृतीयो भङ्गकोऽत्राऽपि न कल्पते, अवलिप्तकटाहं नात्युष्णं परिशाटीयुक्तं घट्टितकर्णं न कल्पते चतुर्थम्, एवं स्वधिया षोडशभङ्गविकल्पाः कार्य्यास्तत्रैकस्मिन् प्रथमभङ्गके अनुज्ञा न शेषेषु पञ्चदशस्विति गाथार्थः ॥ ५९१ ॥ अत्युष्णे ग्रहणदोषानाह दुविह विराहण उसिणे छड्डणे हाणी य भाणभेदो य । वाउक्खित्ताऽणंतर परंपरं पप्पडिंय वत्थी ॥५९२ ॥ १४२ दुविह गाहा । व्याख्या - द्विविधा विराधना आत्मनः संयमस्य च, 'उसिणे' ति अत्युष्णे गृह्यमाणे 'छ' त्ति भूमिपतने हानिस्तद्द्द्रव्यस्य भाजनभेदश्च भवतीति गाथार्द्धार्थः । वायुविषयमनन्तर-परम्परनिक्षेपमाह - वातोत्क्षिप्तं पप्र्प्पटिकाद्यनन्तरनिक्षिप्तं परम्परं वातापूरितदृति - प्रतिष्ठितं मण्डकादीति गाथार्थः ॥ ५९२ ॥ वनस्पतिविषयं निक्षिप्तं द्विविधमाह हरितादि अनंतरिया परंपरं पिढरगादिसु वर्णामि । ७ पूयादि पिट्टणंतर भरगे कुतुयादिसू इतरा ॥ ५९३ ॥ दारं ॥ (टि०) १. ०कुणि जे२ । ०कुण जे२ ॥ २. ०परे खं० जे१ ॥ ३. ०परा खं० ॥ ४. ०रमाइ० जे२ ॥ ५. ०तरा खं० ॥ ६. कुडगादि० जे१ ॥ ७. ०तरं खं० जे१,२ ॥ (वि०टि० ) . षोडशभनविकल्पाश्च एते भंग पार्श्वावलिप्तं १ २ ८ ९ १० ११ 2 2 2 2 w १२ १३ १४ १५ १६ x x x x X x x x नात्युष्णं ✓ x x x x X x परिशाटी नास्ति ✓ ✓ x x ✓ ✓ x ✓ x x ✓ x Xx अघट्टितकर्ण x x कल्पते न कल्पते 99 " "" 99 77 39 "" 99 99 -----

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226