Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust
View full book text
________________
॥ छर्दितदोषनिरूपणम् ॥
सच्चित्ते अच्चित्ते मीसग तह छड्डणे य चउभंगो। चभंगे पडिसेहो गहणे आणादिणो दोसा ॥ ६६३॥
सचित्त गाधा। व्याख्या– सचित्ता - ऽचित्त - मिश्रद्रव्याणां आधाराधेयविवक्षया तथा छर्द्दने चतुर्भङ्ग्ङ्गिका भवति। चतुर्भङ्गिकायामपि प्रतिषेधः, ग्रहणे आज्ञाभङ्गादयो दोषा भवन्तीति गाथार्थः ॥६६३ ॥ अत्र दोषानाह
उसिणस्स छड्डणे दिंतओ व डज्झेज्ज कायदाहो वा । सीयपडणम्मि काया पडिए महुबिंदुआहरणं ॥ ६६४ ॥ । दारं ॥
उसिणस्स गाहा । व्याख्या- उष्णस्य द्रव्यस्य छर्द्दने = समुज्झने ददमानो वा दह्येत, तदुष्णं यत्र पतति तत्र कायानां दाहो वा स्यात्, शीतद्रव्यस्य पतने 'काय'त्ति षट्कायानां घातः पतिते च भूमौ द्रव्ये मधुबिन्दूदाहरणकथन - दोषा वाच्या इति गाथार्थः ॥ ६६४ ॥
अभिहितं छर्द्दितद्वारम्, तदभिधानाच्च समाप्ता ग्रहणैषणा ।
गृहीतस्य चाहारस्य विधिना ग्रासः कर्त्तव्य इति, अतो ग्रासैषणा प्राप्तेति । सा च नामादिचतुर्विधा भवतीत्याह
णामं -ठवणा - दविए भावे घासेसणा मुणेयव्वा ।
दव्वे मच्छाहरणं भावंमि उ होदि पंचविहा ॥ ६६५॥
१५९
णामं० गाहा । व्याख्या - नाम-स्थापना- द्रव्य-भावविषया चतुर्विधा ग्रासैषणा ज्ञातव्या । तत्र नाम-स्थापने क्षुण्णत्वादनादृत्य द्रव्य-भावग्रासैषणाद्वयमाह - द्रव्ये द्रव्यग्रासैषणायां मत्स्योदाहरणं भावग्रासैषणा तु पञ्चविधेति गाथार्थः ॥ ६६५ ॥ द्रव्यग्रासैषणोदाहरणसम्बन्धमाह
चरियं च कप्पियं वा आहरणं दुविहमेव नायव्वं । अत्थस्स साहणट्ठा इंधणमिव ओदणट्ठाए ॥ ६६६ ॥
चरियं च गाधा । स्पष्टार्था ॥ ६६६ ॥
तत्र कल्पितोदाहरणं इदम्- जधा एगो मच्छिओ मच्छगहणणिमित्तं गओ सरवरं । तत्थ य मंस - पेसीसणाहो पक्खित्तो गलो । तत्थ य जुण्णमच्छो तं मंसं पेरंतेसु खाइऊण पच्छा पुच्छेण गलमाहणिऊण लहूमवक्कंतो। गहिउ त्ति काउं कडिओ गलो मच्छरहिओ । पुणो वि तहेव पक्खित्तो गलो सबडिसो, त खाइऊण मंसमवक्कंतो। एवं तिण्णि वाराओ जाव सव्वं मंसं खइयं न य गहिओ मच्छो त्ति । अह मंसम्मि पहीणे झायंतं मच्छियं भणइ मच्छो ।
किं झायसि तं एवं सुण ताव जहा अहिरिओ सि ॥ ६६७ ॥
अह गाहा । व्याख्या- अथ मांसे प्रक्षीणे ध्यायन्तं मास्त्यिकं भणति मत्स्यः " किं ध्यायसि (टि०) ९. य खं० जे१ ॥

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226