________________
१८५
परिशिष्ट-४ सवृत्तिश्रीपिण्डनियुक्तिसम्पादनोपयुक्तग्रन्थसूचिः
ग्रन्थनाम
प्रकाशकादि श्री महावीर जैन विद्यालय श्री महावीर जैन विद्यालय दिव्यदर्शन ट्रस्ट
कमल प्रकाशन जिनशासनाराधना ट्रस्ट
कमल प्रकाशन सन्मतिज्ञानपीठ आगरा
अनुयोगद्वारसूत्रम् (वृत्तिसहितम्) आचाराङ्गसूत्रम् आचाराङ्गनियुक्तिः (वृत्तियुता) उत्तराध्ययनसूत्रस्य शांतिसूरिकृतवृत्तिः ओघनियुक्तिः (वृत्तियुता) जैनधर्मवरस्तोत्रम् दशवैकालिकसूत्रम् दशवैकालिकनियुक्तिः हारिभद्रीयवृतिश्च निशीथभाष्यम्, निशीथचूर्णिः पाणिनीयो धातुपाठः पिण्डनियुक्तिः खण्ड-४ पिण्डनियुक्तिः मलयगिरिसूरिविहितवृत्तियुता पिण्डनियुक्तिः (अवचूरियुक्ता) पिण्डविशुद्धिः (चन्द्रसूरिटीकासहिता) प्रज्ञापनासूत्रम् प्रवचनसारोद्धारः (वृत्तिसहितः) बृहत्कल्पभाष्यं टीका च भगवतीसूत्रम् व्यवहारभाष्यम् विशेषावश्यकभाष्यम्
विश्वभारती, लाडनूं, राजस्थान आनन्द प्रकाशन श्री देवचन्द्र लालभाई जैन पुस्तकोद्धार दिव्यदर्शन ट्रस्ट श्री महावीर जैन विद्यालय
श्री जैन आत्मानन्द सभा