Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 185
________________ ॥ सवृत्तिपिण्डनिर्युक्तिः ॥ उक्खेवे गाहा । व्याख्या - उत्क्षेपे = उत्पाटने निक्षेपे = मोचने महतो मात्रकस्य दातुः पीडा भवति, लुब्धता साधोः, वधे = मात्रकभङ्गे दाहो भवति, 'अचियत्ते 'ति अप्रीती दातुस्तद्द्द्रव्यादेर्व्यवच्छेदो, द्वयोरपि भङ्गकयोर्ग्रहणे दोषा भवन्तीति गाथार्थः॥६०६॥ शुष्के आर्द्रमित्यस्मिन् द्वितीयभङ्गके भजनामाह— १४६ थोवे थोवं छूढं सुक्के उल्लं व तं तु आइण्णं । बहुयं तु अणाइण्णं कडदोसो सो त्ति काऊणं ॥ ६०७ ॥ दारं ॥ थोवे गाहा । व्याख्या - स्तोके स्तोकं प्रक्षिप्तं तदपि च शुष्के आर्द्रं वा तत् त्वाचरितम्, स्तोकत्वात्; बहुकं त्वनाचरितं कृतदोषः स इति कृत्वेति गाथार्थः ॥ ६०७॥ गतं संहृतद्वारम्। साम्प्रतं दायकद्वारमाह— ददतीति दायकाः, तत्र यैर्ददद्भिर्ग्राह्यमग्राह्यं वा देयं तानाह बाले वुड्ढे मत्ते उम्मत्ते वेविते य जरिते य। अंधिल्लए पगलिए आरूढे पाउयाहिं च ॥ ६०८॥ बाले गाधा । व्याख्या - बालो, वृद्धो, मत्तः, उन्मत्तो, वेपमानो ज्वरितश्च अन्धश्च प्रगलितो = गलत्कृष्ठ इत्यर्थः, पादुकारूढश्च अत्र च एकारान्तः शब्दः प्रथमान्तो द्रष्टव्य इति गाथापदच्छेदः॥६०८॥ हत्थंदु-नियलबद्धे विवज्जिए चेव हत्थ - पादेहिं । तेरासि गुव्विणी बालवच्छ भुंजंति घुसुलिंती ॥ ६०९॥ हत्थिं० गाहा। व्याख्या - हस्तान्दुक - निगडबद्धो बद्धशब्दोऽत्र प्रत्येकं योजनीयः, विवर्जितो हस्त-पादाभ्यां, त्रैराशिकः = नपुंसक इत्यर्थः, गुर्विणी, बालवत्सा, भुञ्जाना, 'घुसुलेंति' ति दध्यादि मथ्नतीति गाथार्थः ॥ ६०९ ॥ भजंती य दलेंती कंडंती चेव तह य पीसंती । पिंजंती रुचंती कत्तंति पमद्दमाणी य ॥६१०॥ भजंती गाहा । व्याख्या - भर्जमाना चणक-यव- धानादि, दलन्ती मृद्ग-मसूरादि कण्डमाना चैव तण्डुलादि तथा च पिंषन्ती तिला ऽऽमलकादि, पिञ्जन्ती रूतादि, 'रुञ्चन्तीति लोठन्यां कर्पासं लोठयन्तीत्यर्थः, कृन्तन्ती कर्पासं कृती वेष्टने ( ) रौधादिकस्य धातोः कर्त्तरि स्त्रियां रूपमेतत्, 'पमद्दमाणी य'त्ति रूतं कराभ्यां पौनःपुन्येन मृद्नतीति गाथार्थः॥६१०॥ छक्कायवग्गहत्था समणट्ठा णिक्खिवित्तु ते चेव । (टि०) १. छोढुं जे२ विना ॥ २. तु जे४ भां० ॥ ३. बद्धो जे२ ॥ ४. ०देसु जे१ ॥ (वि०टि० ) . कृतदोषाः अनन्तरगाथायामुक्तदोषाः ॥

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226