Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 187
________________ १४८ ॥ सवृत्तिपिण्डनियुक्तिः ॥ गाथार्थः॥६१५॥ स्थविरदायकदोषानाह थेरो गलंतलालो कंपणहत्थो पडेज वा देतो। अपभु त्ति य अचियत्तं एगतरे वा उभयतो वा॥६१६॥ थेरो गाहा। व्याख्या- स्थविरो = वृद्ध इत्यर्थः गलल्लालः कम्पमानहस्तः पतेद्वा ददत्, अप्रभुरिति कृत्वा अचियत्तं = अप्रीतिरेकतरस्मिन् साधौ दातरि वा गृहपतेः समुत्पद्यते, 'उभयतो वावित्ति द्वयोर्वापीति गाथार्थः॥६१६॥ मत्तग्रहणे दोषानाह अवयास भाणभेदो वमणं असुइ त्ति लोगगरहा य। पंतावणं च मत्ते वमणविवजा तु उम्मत्ते॥६१७॥ अवयास गाहा। व्याख्या- अवयासणं त्वालिङ्गनं तथा भाजनभेदश्च वमनं = छर्दनम्, अशुचिरयमिति कृत्वा लोकतो गर्दा = जुगुप्सा जायते 'पंतावणं'ति आहननं च मत्ते दातयेते वनमवय॑स्त्वेत एव दोषा उन्मत्तके दातरि भवन्तीति गाथार्थः॥६१७॥ वेपितदातृदोषानाह वेविय परिसाडणया पासे व छुभेज भाणभेदो वा। एमेव य जरियंमि वि जरसंकमणं च उड्डाहो॥६१८॥ वेविय गाहा। व्याख्या- दातुर्वेपनेन परिशाटना भवति देयस्य पात्रस्य पार्श्वे वा क्षिपेत् स हि वेपमानो देयं भाजनभेदो वा स्यात्, एवमेते ज्वरितेऽपि दातरि दोषा भवन्ति तथा ज्वरसङ्क्रमणं चशब्दात् पतनं पित्तादिवमने चोड्डाहः स्यात्, अतस्ताभ्यां सकाशान्न ग्राह्यः पिण्ड इति गाथार्थः॥६१८॥ अन्धदायकदोषानाह उड्डाह काय पडणं अंधे भेदो य पासछुभणं च। तद्दोसी संकमणं गलंतभिसभिण्णदेहे य॥६१९॥ उड्डाह गाधा। व्याख्या- उड्डाहः स्यात्, 'काय' त्ति कायानां वधः, पतनमन्धे दातरि भेदश्च पात्रस्य पार्श्वप्रक्षेपणं च भिक्षायाः। प्रगलितदोषानाह- त्वग्दोषी = कुष्ठी, किम्भूतः ? गलभृशभिन्नदेहस्तस्माद् ग्रहणे व्याधिसङ्क्रमणं उच्छवासादिलगनेन स्यादिति, अतोऽन्ध-कुष्ठिहस्तान्न ग्राह्यः पिण्ड इति गाथार्थः॥६१९॥ पादुकारूढादिदातृचतुष्टयदोषानाह पायदुरूढपडणं बद्धे परिताव असुइ खिंसा य। करछिण्णासुइ खिंसा ते च्चिय पादमि पडणं च॥६२०॥ पाउय० गाहा। व्याख्या- पादुकारूढस्य दातुः पतनं स्यात्, बद्धे निगडान्दुभिर्दातरि परितापना, (टि०) १. तत्र ग्रहणे जि१॥ २. वेवण जे१,२ खं०॥ ३. छुहइ जे१॥ ४. य खं०। उ जे१॥ ५. ०मणे खं०॥ ६. ०देहो ॥१॥ ७. व खं०॥

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226