Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 186
________________ ॥ दायकदोषनिरूपणम् ॥ ते चेवोगाहंती संघट्टंतारभंती य ॥ ६११ ॥ छक्काय० गाहा। व्याख्या- षट्कायव्यग्रहस्ता श्रमणार्थं निक्षिप्य तानेव षट्कायान्, अवगाहमाना तानेव, पादाभ्यां सङ्घट्टयन्ती तानेव, आरभमाणा च तानेवेति गाथार्थः ॥६११॥, संसत्तेण ये दव्वेण लित्तहत्था य लित्तमत्ता य । उव्वत्तंती साहारणं च देंती य चोरियगं ॥ ६१२ ॥ संसत्तेण गाहा । व्याख्या- संसक्तेन द्रव्येण लिप्तहस्ता च लिप्तमात्रा च पिठरकाद्येपवर्त्य ददती, साधारणं ददती चोरितकं च ददतीति गाथार्थः ॥ ६१२॥ पाहुडियं च ठवेंती सपच्चवाया परं च उद्दिस्स । आभोगमणाभोगेण दलंती वज्जणिज्जा तु॥६१३॥ १४७ पाहुडियं गाहा । व्याख्या - प्राभृतिकां च स्थापयन्ती, सप्रत्यपाया दात्री, परं चोद्दिश्य यत् स्थापितं तद्ददती, आभोगेनाशुद्धं ददेती अनाभोगेन वा 'दलंती 'ति ददती वर्जनीया त्विति गाथार्थः॥६१३॥ एतेसि दायगाणं गहणं केसिंचि होदि भइयव्वं । केसिंची अग्गहणं तव्विवरीए भवे गहणं ॥ ६१४ ॥ एतेसिं गाहा। व्याख्या– एतेषां दायकानां मध्ये ग्रहणं केषाञ्चिद् भवति भाज्यं केषाञ्चिदग्रहणं तद्वैपरीत्ये सति भवेद् ग्रहणमिति गाथार्थः ॥ ६१४॥ बालाद् ग्रहणे दोषानाहकप्पट्ठिग अप्पाहण दिण्णे अण्णोण्णगहण पज्जत्तं । खंतिय मग्गण दिण्णे उड्डाह पदोस चारभडा ॥ ६१५ ॥ कप्पट्ठिय गाहा। अस्या अर्थः कथानकादवसेयस्तच्चेदम् - काइ भद्दिगा अगारी “समणाणं भिक्खं देज्जासु” त्ति अप्पाहिऊण कप्पट्ठियं गता खेत्तं । आगतो भिक्खट्ठा साहू । दिण्णं ताए णिरवसेसमोदणाणि । अवरण्हे समागता खंतिया, मग्गिया कप्पट्ठिया भोयणट्ठमोदणं । तीए संलत्तं “दिण्णो साहूस्स सव्वो”। "सुटु दिण्णो, आणेहि कुसणं"। "तं पि तस्सेव दिण्णं "। एवं खीर - दहि- तक्क - पूयलियाई जाव अंबिलं ति मग्गिज्जंतीए साहियं कप्पट्ठियाए “दिण्णं सयलं समणस्स” त्ति । तओ रुट्ठा सा अगारी भणति “किं सलं दिणं ?” । सा भणइ - “ सो मग्गइ "त्ति । पच्छा सा तं कलहमाणी आयरियसगासं गया। साहितं सूरिणो जहा- “साहुणा मे घरं सव्वं विलोलियं" ति । ततो तीए समक्खमायरिएणं उवगरणाइ उद्दालेउं णिच्छूब्भंतो सो णिवारिओ तीए त्ति । एवं बालाद् गृह्यमाणे उड्डाहः प्रद्वेषः “ चारभटा एत” इति प्रवादः स्यात्, अतो बालान्न ग्राह्यमिति (टि०) १. तु खं० ॥ २. ०द्यपवृत्य ला० ॥ ३. वायं खं० ॥ ४. ०रं समुद्दि० जे१ ॥ ५. ०दतीति अ० जि१ ॥ ६. भयणा उखं० ॥ ७. ०चि तु अ० खं० ॥ ८. ट्ठिए जे२ ॥ (वि०टि० ) . अप्पाहिऊण = संदिश्य इति मलय० ॥

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226