Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 180
________________ १४१ ॥ निक्षिप्तदोषनिरूपणम् ॥ विज्झाउ त्ति ण दीसइ अग्गी दीसइ य इंदणे छूढे। आपिंगल अगणिकणा मुम्मुर णिजाल इंगाला॥५८७॥ विज्झाउ ति गाहा। व्याख्या- 'विज्झाउ त्ति' यो न दृश्यते अग्निर्दश्यते चेन्धने प्रक्षिप्ते स विध्यातः, ऊष्ममात्रक एवेति भावः, आपिङ्गला अग्निकणा भस्मोन्मिश्रा मुर्मुरो भवति, अङ्गारो ज्वालातीत इति गाथार्थः॥५८७॥ अप्पत्ता उ चउत्थे जाला पिढरं तु पंचमे पत्ता। छठे पुण कण्णसमा जाला समतिच्छिया चरिमे॥५८८॥ अप्पत्त० गाहा। व्याख्या- 'अप्पत्ता उ चउत्थे जाला पिढर' त्ति या ज्वाला पिठरं न प्राप्नोति सा अप्राप्तेति उच्यते, तं तु पिठरं प्राप्ता पञ्चमे भेदे ज्वालाप्राप्तेत्यभिधीयते, षष्ठे पुनः पिठरकर्णसमा ज्वाला समज्वालेति भण्यते, पिठरं समतिक्रान्ता ज्वाला चरमे सप्तमे व्युत्क्रान्तेति। एतेषु सप्तस्वपि मण्डक-वृन्ताक-पूपिकादीनां अनन्तरनिक्षेपो भवति, परम्परनिक्षेपस्तु पिठरकादिष्वोदनादीनाम्, अग्निघट्टनादयस्तत्र दोषा इति गाथार्थः॥५८८॥ परम्परनिक्षेपे यन्त्र-चुल्ल्यादिषु भजनामाह पासोलित्तकडाहे परिसाडी णत्थि तं पि य विसालं। सो वि य अचिरच्छूढो उच्छुरसो नातिउसिणो य॥५८९॥ पासोलित्त० गाहा। व्याख्या- पार्श्वेष्ववलिप्तं पार्शवलिप्तं तस्मिन् = पार्थावलिप्ते कटाहे परिशाटी नास्ति तदपि च कटाहं विशालं = विशालमुखं सोऽपि च अचिरनिक्षिप्त इक्षुरसो नात्युष्णश्चैवम्भूतया यतनया गृह्यत इति गाथार्थः॥५८९॥ उसिणोदगं पि घेप्पइ गुलरसपरिणामियं तु णऽच्चुसिणं। जंतु अघट्टियकण्णं घट्टियपडणम्मि मा अग्गी॥५९०॥ उसिणोदगं पि गाहा। व्याख्या- उष्णोदकमपि गृह्यते गुडरसपरिणामितं प्रासुकीकृतमित्यर्थः, नात्युष्णम्, य(त्) त्वघट्टितकण्ण अघट्टिता-अस्पृष्टाः कटाहकर्णा यस्मिन्नुदकदाने तद् = अघट्टितकर्णम्, अयं च षोडशभङ्गानामाद्यः शुद्धो भङ्गकः, अत्र च गृह्यते। घट्टितकणे तु कटाहे लेपादिपतनादग्निविराधना मा भूदिति न गृह्यत इति गाथार्थः॥५९०॥ द्वितीयभङ्गकप्रदर्शनायाह पासोलित्तकडाहे णऽच्चुसिणे अपरिसाडि घट्टते । (टि०) १. च ॥१॥ २. ०क्षेप यन्त्र० जि० जि१॥ ३. सिणा ॥१॥ ४. ०णे जि१॥ ५. ०ण्ण जि१॥ ६. ०टुंतो जे१॥

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226