Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust
View full book text
________________
॥ निक्षिप्तदोषनिरूपणम् ॥
१३९ एक्वेक्को सट्ठाणे परट्ठाणे पंच पंचेव॥५८०॥ एमेव गाहा। व्याख्या- एवमेव यथा पृथिवीकायस्य तथा शेषाणामपि निक्षेपो भवति जीवकायानाम्। एकैको निक्षेपः स्वस्थाने, भवतीति शेषः, परस्थाने पञ्च पञ्च प्रकारो भवति एकैककायस्य, तद्यथा अप्काये अप्कायो निक्षिप्तः स्वस्थाननिक्षेपः स एव पृथिवी-तेजो-वायु-वनस्पति-त्रसेष्वेवं पञ्चधा परस्थाननिक्षेपो भवतीति गाथार्थः॥५८०॥ प्रथमचतुर्भङ्गिकाद्वितीय-तृतीय-चतुर्थभङ्गकान् गाथापादत्रयेण प्रदर्शयन्नाह
एमेव मीसएसु वि मीसाण सचेयणाण णिक्खेवो। ___ मीसाणं मीसेसु य दोण्हं पि य होइऽच्चित्तेसु॥५८१॥ एमेव गाहा। व्याख्या- 'एमेवे ति यथा सचित्ते सचित्तं प्रथमभङ्गे तथा द्वितीय-तृतीययोरपीति मिश्रकेषु अपिशब्दात् सचित्तेषु मिश्राणां सचेतनानां च निक्षेपः, किमुक्तं भवति– सचेतनेषु मिश्राणां निक्षेपो द्वितीयभङ्गकः, मिश्रेषु सचेतनानां निक्षेपस्तृतीयो, मिश्राणां मिश्रेषु निक्षेप इति चतुर्थः। ___अत्र चैकैकस्मिन् काये स्वस्थान-परस्थानतः षट्संयोगाश्चतुर्भङ्करूपकाः द्रष्टव्याः, सर्वे च षट्त्रिंशद् संयोगा इति। गता प्रथमचतुर्भङ्गिका। द्वितीय-तृतीयचतुर्भगिके गाथाचरमपादेनाह
___ 'दोण्हं पि य हो(इ) अचित्तेसु'त्ति द्वयोरपि सचित्त-मिश्रयोरचित्तविषयो निक्षेपः, स चैवं भवतिसचित्ते सचित्तं इति प्रथमः (१) सचित्ते अचित्तं इति द्वितीयः (२) अचित्ते सचित्तं इति तृतीयः (३) अचित्ते अचित्तं इति चतुर्थो भङ्गकः (४), इयं द्वितीयचतुर्भङ्गिका, अत्राऽपि षट्कायानङ्गीकृत्य स्वस्थान-परस्थानतः षट्संयोगाश्चतुर्भङ्गात्मका द्रष्टव्याः, मीलिताश्च षट्त्रिंशद् भवन्ति।
तृतीयचतुर्भङ्गिका पुनरियं- मिश्रे मिश्रं इति प्रथमो भङ्गकः (१) मिश्रे अचित्तमिति द्वितीयः (२) अचित्ते मिश्रं तृतीयः (३) अचित्तेऽचित्तं चतुर्थः (४), अत्राऽपि षट्कायानङ्गीकृत्य स्वस्थान-परस्थानतः षट्संयोगा द्रष्टव्याः, सर्वेऽपि षट्त्रिंशद्, एवं तिस्रः षट्त्रिंशिका मीलिताश्च अष्टोत्तरशतं संयोगानां भवन्तीति गाथार्थः॥५५१॥ प्रथमचतुर्भङ्गिकाग्रहणप्रतिषेधमाह
__ जत्थ उ सचित्तमीसे चउभंगो तत्थ चउसु वि अगेज्झं।
तं तु अणंतर इयरं परित्तऽणंतं च वणकाए॥५८२॥ जत्थ उ गाहा। व्याख्या- यत्र तु सचित्त-मिश्रपदाभ्यां चत्वारो भङ्गास्तत्र चतुर्ध्वपि अग्राह्यम्, तत्तु निक्षिप्तमनन्तरं परम्परं च भवति ‘परित्तऽणंतं च वणकाए'त्ति प्रत्येकवनस्पतिकाये अनन्तवनस्पतिकाये चानन्तर-परम्परनिक्षिप्तं भवतीति गाथार्थः॥५८२॥ प्रकारान्तरेण चतुर्भगिकामाह
(टि०) १. ०कारो निक्षेपो भवति जि० जि१॥ २. ०चेयणेसु खं० विना॥ ३. चित्तो खं०। चित्ते जे२।। ४. ०मीसो खं०॥ ५. ०मीसे खं। मीसा जे१॥ ६. य खं। ण जे२॥ ७. ०त्ते खं०॥ ८. एत्थं चउ० जे४ भां०॥ (वि०टि०) .. मलयगिरिसूरिमते मिश्रेषु सचित्तनिक्षेप इति द्वितीयभङ्गः, सचित्तेषु मिश्रनिक्षेप इति तृतीयभङ्गः।

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226