Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust
View full book text
________________
॥ प्रक्षितदोषनिरूपणम् ॥
१३७ पृथिवीकायेन प्रक्षितं आर्गेण च, सर्वमप्येतत् पृथिवीम्रक्षितम्। अत ऊर्ध्वमुदकम्रक्षितं वक्ष्यामीति गाथार्थः॥५७०॥
पुर-पच्छकम्म-ससिणिद्भुदउल्ले चउरो आउभेया उ।
उक्कट्ठरसालित्तं परित्तऽणंतं महिरुहेसु॥५७१॥ पुर-पच्छ० गाहा। व्याख्या- पुरःकर्म-पश्चात्कर्म-सस्निग्धोदकास्वरूपा अप्कायम्रक्षितभेदास्तु चत्वारो भवन्ति, तुशब्दोऽन्तर्गतभेदसंसूचकः; वनस्पतिम्रक्षितं द्वितीयार्द्धनाह– उत्कृष्टरसेन लिप्तं प्रत्येका-ऽनन्तवनस्पतिसम्बन्धिना, 'महीरुहेसु' त्ति वनस्पतिकायविषये म्रक्षिते, तत्रोत्कृष्टशब्देन कालिङ्गा-ऽलाबु-त्रपुषफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डानि भण्यन्ते चिश्चिणिकादिपत्रसमुदायो वा उदूखलखण्डित इति गाथार्थः॥५७१॥
सेसेहि उ काएहिं तीहि वि तेऊ-समीरण-तसेसु।।
सच्चित्तं मीसं वा ण मक्खियं अस्थि उल्लं वा॥५७२॥ सेसेहि उ गाहा। व्याख्या- शेषैस्तु कायैस्त्रिभिः ‘तेउ-समीरण-तसेसु' त्ति तेजः-समीरणत्रसैस्तृतीयार्थे सप्तमी सचित्तं मिश्रं वा न म्रक्षितमस्ति आर्दै वेति गाथार्थः॥५७२॥ पृथिव्यादिम्रक्षितभङ्गकप्रदर्शनायाह
सच्चित्तमक्खियम्मी हत्थे मत्ते य होइ चउभंगो।
आदितिए पडिसेहो चरिमो भंगो अणुण्णाओ॥५७३॥ सचित्त० गाहा। व्याख्या- सचित्तम्रक्षिते हस्ते मात्रे च भवन्ति चत्वारो भङ्गकास्ते चामीहस्तः संसृष्टो मात्रकं च प्रथमो भङ्गकः (१) हस्तः संसृष्टो न मात्रकं द्वितीयः (२) मात्रकं संसृष्टं न हस्त इति तृतीयः (३) उभयासंसृष्टश्चतुर्थः (४); आद्ये भङ्गकत्रये ग्रहणप्रतिषेधश्चरमभङ्गस्तु ग्रहणेऽनुज्ञात इति गाथार्थः॥५७३॥ साम्प्रतं अचित्तम्रक्षितं तद् द्विविधं- गर्हितमगर्हितं च, गर्हितं पुनर्द्विधा लोके उभयतश्च, अगर्हितमपि द्विधा- संसक्ता-ऽसंसक्तभेदात्। अमुमेवार्थमाह
अच्चित्तमक्खियंमी चउसु वि भंगेसु होइ भयणा उ।
अगरहिएण उ गहणं पडिसेहो गरहिए होइ॥५७४॥ अचित्त० गाहा। व्याख्या- अचित्तम्रक्षिते चतुर्ध्वपि भङ्गेषु पूर्वप्रदर्शितेषु भवति भजनाअगर्हितेन संसृष्टस्य देयस्य ग्रहणम्; प्रतिषेधो गर्हितसंसृष्टस्य भवति ग्रहणं प्रतीति गाथार्थः॥५७४॥ अगर्हितग्रहणव्यवस्थामाह
संसज्जिमेहि वजं अगरहिएहिं पि गोरसदवेहि। (टि०) १. ०पुरकम्म गा० ला०॥ २. सेहिं जे१ जे४ भा०॥ ३. अच्चि० जे१॥ ४. मीसगं जे१॥५. ०म्मि य ह० जे२॥ ६. ०के लोकोत्तरे उभ० जि१॥ (वि०टि०) .. 'चिश्चिणिका' आमली इति भाषायाम्॥

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226