Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust
View full book text
________________
१३४
॥ सवृत्तिपिण्डनियुक्तिः ॥ हृदमगच्छन्निति गाथार्थः॥५५५॥ यूथाधिपतिः पद्मोत्पलसञ्च्छन्नं हृदं स्वयमवलोक्य वानरानाह
ओयरंतं पयं 'दिटुं उत्तरंतं न दीसई। . ___णालेण पियह पाणीयं ण एस निक्कारणो दहो॥५५६॥ दारं॥
ओयरतं सिलोगो। (व्याख्या-) “अवतरद् आरण्यसत्त्वानां पदं दृष्टमुत्तरत् पदं तेषां न दृश्यते, ततो नालेन पिबत पानीयं नैष निष्कारणो हृद इति श्लोकार्थः॥५५६॥ भणिता द्रव्यग्रहणैषणा। अधुना भावग्रहणैषणामाह- सा च दशदोषरहिता शुद्धा भवति, अतस्तानेव दशदोषानाह
संकिय-मक्खिय-निक्खित्त-पिहिय-साहरिय-दायगुम्मीसे। ___ अपरिणत-लित्त-छड्डिय एसणदोसा दस हवंति॥५५७।। संकिय० गाहा। व्याख्या- शङ्कित-प्रक्षित-निक्षिप्त-पिहित-संहा-दायकोन्मिश्राः अपरिणत-लिप्त-छर्दितसहिताः एषणादोषा दश भवन्तीति गाथासमासार्थः॥५५७। 'यथोद्देशस्तथा निर्देशः' इति न्यायात् शङ्कितपदव्याचिख्यासयाह
संकाए चउभंगो दोसु वि गहणेसु भोयणे लग्गो ।
जं संकियमावण्णो पणुवीसा चरिमए सुद्धो॥५५८॥ संकाए गाहा। व्याख्या-शङ्कायां चत्वारो भङ्गास्ते चामी-ग्रहणे शङ्किते भोजने च प्रथमो भङ्गको (१) ग्रहणे शङ्कितो न भोजने द्वितीयः (२) ग्रहणे निःशङ्कितो भोजने शकितस्तृतीयः (३) उभयनिःशङ्कितश्चतुर्थ (४) इत्यर्थः। 'दोसु वि गहणेसु भोयणे लग्गो' त्ति द्वयोरपि ग्रहण-भोजनयोः शङ्कायां सत्यां लग्नः = प्रायश्चित्तमापन्न इत्यर्थः, यो दोष आधाकादिशवितस्तं प्रत्यापन्नः पञ्चविंशतिदोषाणां मध्ये चरिमे'त्ति निःशङ्कितपदे शुद्ध इति गाथार्थः॥५५८॥ पञ्चविंशतिदोषानाह
उग्गमदोसा सोलस आहाकम्माइ एसणादोसा।
नव मक्खियाइ एए पणुवीसा चरिमए सुद्धो॥५५९॥ उग्गम० गाहा। व्याख्या- उद्गमदोषाः षोडश आधाकदियो ग्रहणैषणादोष नव प्रक्षितादय एते पञ्चविंशतिश्चरमो निःशङ्कितः शुद्ध इति गाथार्थः॥५५९॥ अशुद्धमपि छद्मस्थपरीक्षया निःशङ्कितं गृहीतं भुक्तं च शुद्धमेव भवतीत्याह
___ छउमत्थो सुयनाणी गवेसए उज्जुओ पयत्तेणं। (टि०) १. दडं जे१॥ २. दहा जे२॥ ३. ०हणे य भो० जे१ विना॥ ४. भुंजिउं जे१। भुंजणे जे भां०॥ ५. ०वीसं जे१॥ ६. 'चरमो'त्ति जे१॥ ७. इयं गाथा मूलादर्शेषु नोपलभ्यते। तत्स्थाने अन्या गाथा दृश्यते साचेयम्- उग्गमदोसा सोलसं णव एसण दोस संक मोत्तूणं। पणुवीसे ते दोसा संकिय निस्संकिए सुद्धो॥ (वि०टि०) .. निष्कारणः = निरुपद्रवः इति मलय०॥ .. वीरगणिमते गहणे य भोयणे लग्गो ति पाठः स्यात्॥

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226