Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust
View full book text
________________
१३२
॥ सवृत्तिपिण्डनियुक्तिः ॥ पच्छा वि य तं कजं असंगहो मा य णासेजा ॥५४६॥दारं॥ किं ण गाहा। व्याख्या- किं न स्थाप्यते अनेकार्थत्वाद्धातूनां किं न विवाह्यत इत्यर्थः, पुत्रः = तनयः ‘पत्तो'त्ति प्राप्तवयाः कुलगोत्रकीर्तीनां सन्तानः = प्रवाहः, पश्चादपि च तद् विवाहकर्मा कार्यम्, अतोऽधुनैव क्रियताम्, न विद्यते सङ्ग्रहोऽस्येति असङ्ग्रहः = अपरिणीतः सन् मा नश्येत् = क्वापि यायादिति गाथार्थः॥५४६॥ प्रागुपन्यस्तदण्डिकिनीद्वयोदाहरणमाह
किं अद्धिइ त्ति पुच्छा सवत्तिणी गम्भिणी त्ति मे देवी।
गब्भादाणं तुज्झ वि करेमि मा अद्धिई कुणसु॥५४७॥ किं अद्धिई गाहा। व्याख्या- केनचित् गोचरप्रविष्टेन यतिना पिण्डलिप्सुना दानशिला राज्ञी पृष्टा"किं त्वं अधृतिमती ?" ति। सा चावोचत्- “मम सपत्नी देवी गर्भिणी तस्याश्च पुत्रः समादिष्टो दैवज्ञेन।” एतदाकर्ण्य साधुराह– “गर्भाधानं तवापि करोमि, अधृति मा कार्षी” । दत्तं चौषधमिति गाथार्थः॥५४७॥ औषधप्रदानानन्तरं सा पुनरप्याह
जइ वि सुतो मे होहिति तह वि कणिट्ठो त्ति इतरो जुवराया।
देइ परिसाडणं से णाए य पदोस पत्थारो॥५४८॥ जइ गाहा। व्याख्या- “यद्यपि सुतो मम भविष्यति त्वदीयौषधप्रभावात् सोऽपि कनिष्ट इति, इतरस्तु सपत्नीपुत्रो युवराजा भविष्यतीति; अतस्तद्दीर्घतैव पलाशानाम्"। एवं कथिते साधुर्ददाति तत्सपत्न्या गर्भपरिशातनकृद् औषधमिति। अत्र दोषानाह- ज्ञाते च प्रद्वेष-प्रस्तारादयो दोषाः स्युरिति गाथार्थः॥५४८॥ समस्तमूलकर्मदोषानाह
संखडिकरणे काया कामपवित्तिं च कुणइ एगत्थ।
एगत्थुड्डाहादी जजिय भोगंतरायं च ॥५४९॥ संखडि० गाहा। व्याख्या- वीवाहसंखडीकरणे 'काय'त्ति कायानां वधः कामप्रवृत्तिं च करोति, एकत्र संयोजितायां एकत्र वियोजितायां यावज्जीवमुड्डाहादिर्यावज्जीवं भोगान्तरायं चेति गाथार्थः॥५४९॥ ___ एवंविधमूलकर्मसमुत्पादितः पिण्डो न कल्पते साधूनामिति।
अभिहिता षोडशद्वारात्मिकोत्पादनैषणा, तदभिधानाच्च समाप्ता गवेषणैषणा। साम्प्रतं ग्रहणैषणायाः सम्बन्धं कुर्वन्नाह
एवं तु गविट्ठस्सा उग्गम-उप्पायणाविसुद्धस्स।
गहणविसोहिविसुद्धस्स होइ गहणं तु पिंडस्स॥५५०॥ एवं तु गाहा। व्याख्या- एवं त्वनन्तरोक्तविधिना गवेषितस्य 'उद्गमोत्पादनाविशुद्धस्य' तत्रोद्गमोत्पादने व्याख्यातस्वरूपे ताभ्यां विशुद्धस्य ‘ग्रहणविशुद्धिविशुद्धस्य' तत्र ग्रहणविशुद्धि(टि०) १. होही जे४ भां०॥ २. ०स्स तु उग्ग० खं०॥

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226