Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 172
________________ ॥ ग्रहणैषणानिरूपणम् ॥ वक्ष्यमाणलक्षणा भवति ग्रहणमेवं पिण्डस्य तुशब्दस्तु एवमर्थ इति गाथार्थः॥५५०॥ ___ तत्रोद्गमदोषा गृहिसमुत्थाः कथिताः; उत्पादना-ग्रहणैषणादोषाणां समुत्थानं कुतो भवतीति ? आह उप्पायणाए दोसा साहुओ समुट्ठिए वियाणाहि। गहणेसाए दोसे आय-परसमुट्ठिए वोच्छं ॥५५१॥ उप्पायणा० गाहा। (व्याख्या-) उत्पादनाया दोषान् साधुसकाशात् समुत्थितान् विजानीहि; ग्रहणैषणाया दोषान् आत्म-परसमुत्थितान् वक्ष्य इति गाथार्थः॥५५१॥ ग्रहणैषणादोषानां दशानां विशेषतो विषयविभागमाह दोण्णि उ साहुसमुत्था संकिय तह भावतो य अपरिणयं। सेप्ता अट्ठ वि नियमा गिहिणो य समुट्ठिए जाण॥५५२॥ दोण्णि उ गाहा। व्याख्या-द्वौ तु साधुसमुत्थौ दोषौ, कौ पुनस्तौ ? इत्याह- शङ्कितदोषस्तथा भावतश्चापरिणतदोष इति; शेषान् अष्टावपि दोषान्नियमाद् गृहस्थात्मसमुत्थितान् जानीहीति गाथार्थः॥५५२॥ ग्रहणैषणाया निक्षेपार्थमाह नाम-ठवणा-दविए भावे गहणेसणा मुणेयव्वा। क्वे वाणरजूहं भावंमि य दसपया होंति ॥५५३॥ ___णामं० गाहा। व्याख्या- नाम-स्थापना-द्रव्य-भावविषया ग्रहणैषणा ज्ञातव्या। तत्र नामस्थापने क्षुण्णत्वाद् अनादृत्य द्रव्यग्रहणैषणामाह- द्रव्यग्रहणैषणायां वानरयूथमुदाहरणं 'भावम्मि य' त्ति भावग्रहणैषणायां दरापदानि शङ्कितादीनि भवन्तीति गाथार्थः॥५५३॥ वानरयूथोदाहरणप्रदर्शनार्थमाह परेसडियपंडुपत्तं वणसंडं दछ अण्णहिं पेसे। जूहूवई पडियरिए जूहेण समं तहिं गच्छे॥५५४॥ परिसडिय० गाहा। व्याख्या- परिशटितपाण्डुपत्रं वनखण्डं दृष्ट्वाऽन्यत्र प्रेषयेत् यूथपतिः, प्रेषितवानरप्रतिजाारिते यूथेन समं तत्र ‘गच्छेदिति गतवान्, भूते 'लिड्' इति गाथार्थः॥५५४॥ स्थमेवालोएउं जूहवई तं वणं समंतेणं। वियरइ तेसि पयारं चरिऊण य ते दहं गच्छे॥५५५॥ सयमेव० गाा। व्याख्या- स्वयमेवालोक्य यूथपतिस्तद् वनं समन्ताद् वितरति = ददाति तेभ्यो वानरेभ्यः प्रचारम् = फलितवनखण्डे यथेष्टभ्रमणमित्यर्थः; चरित्वा च ते वानरा यूथाधिपतिसहिता (टि०) १. ०सा सोनस साधूसमुत्थिया भणिता खं०॥ २. ०णाइ दो० खं० जे१ विना॥ ३. गिहि-साहूसमुट्टिते वो० खं०॥ ४. हियाण समु० ख० जे१,२॥ ५. दृष्टा जि०॥ ६. प्रेरितवानरप्रतितेः यू० जि१॥ ७. तेसु ॥२॥

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226