Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust
View full book text
________________
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
भणितश्चपिण्डः । अधुना योगपिण्डः कथ्यते । तत्राऽपि प्राक् तत्स्वरूपं दर्शयन्नाहसूभगदोभग्गकरा जोगा आहारिमा य इतरे य । आघंस - धूम - वासा पादपलेवादिणो इयरे ॥ ५३९ ॥
सूभग० गाधा । व्याख्या- सौभाग्य- दौर्भाग्यकरा योगाः, ते चोपाधिभेदा (द्) द्विधा 'आहारिम' त्ति अभ्यवहार्य्या इतरे चाऽनभ्यवहार्य्याः, आघर्ष - धूम - वासादयोऽभ्यवहार्य्या, तत्र आघर्षश्चन्दनं धूम - वासाः प्रतीता एव, पादप्रलेपादयस्त्वितरे अनभ्यवहार्य्या इति गाथार्थः ॥ ५३९ ॥ तत्रानभ्यवहार्य्यपादप्रलेपोदाहरणमाह
१३०
दि कहबिण दीवे पंचसया तावसाण निवसंति । पव्वदिवसेसु कुलवति पालेवुत्तार सक्कारो ॥५४० ॥ जण सावगाण ख्रिसण समियक्खण माइठाण लेवेणं । सावगपर्यंत्तकरणं अविणय लोए चलण धोवे ॥ ५४१ ॥ पडिलाभिय वच्चंता णिब्बुड णदिकूलमिलण समिगाते । "विम्हय पंचसया तावसाण पव्वज्ज साहा य॥ ५४२ ॥ दारं ॥
णइ कण्ह० गाहा। जण गाहा । पडिलाहिय गाहा । आसामर्थः कथानकादवसेयस्तच्चेदम् अस्थि आहीरविसए अचलपुरं नाम नगरं । तस्स य णातिदूरे कण्ह - बेण्णाभिहाणाओ दो ईओ । ताणं अंतरे (बंभणाम दीवे) णिवसति पंचसयतावसपरिवारो कुलवती । सो य पव्वदियहेसु जोगोवलित्तपायपाउआरूढो समुत्तरिऊण तं गदिं भोयणट्ठा णगरमागच्छति । आउट्टो तस्स लोओ पच्चक्खो एस देवो त्ति । पूयासक्कारं करेति जणाओ य संजायओहाम (? व ) णेहिं सावएहिं सिहं वइरसामिमाउलगअज्जसमियसूरीणं । भणियं च णेहिं - थेवमेयं जं माइट्ठाणपायप्पलेवजोगेण णइसमुत्तरणं ति । सावएहिं य विण्णायतप्पयोगेहिं गेहे णिमंतिऊण णीओ कुलवती गेहं ।
अणिच्छंतस्स वि बहुमाणओ पक्खालिया से चलणा पाउआओ य। दिण्णं से भोयणं । पच्छा सयलजणपरिवुडा तेण समं गता णदिसमीवं सावगा । पयट्टो कुलवई । णिब्बुडो जलमज्झे, जाया से खिसणा । एत्थंतरंमि समागया अज्जसमियसूरिणो । लोयबोहणत्थं च चप्पुडियं दाऊण भणियमणेहिं" बेणे ! पारं गंतुमिच्छामि " । लग्गा तीसे एक्कत्थ बेण्णि वि तडा । जाओ विम्हओ । गया सयलजणसहिया तावसासमं सूरिणो । पडिबोहितो लोगो । पव्वाविया पंचसया तावसाणं । एवं पवयणमुब्भासिऊण गया णगरं । सूरिणो जाया य बंभदीवगसाह त्ति ॥ ५४० - ५४२॥
एवंविधयोगसमुत्पादितः पिण्डो न ग्राह्य इति ।
अभिहितो योगपिण्डः। मूलकर्मपिण्डमाह - तत्र मूलकम्मैव व्युत्पाद्यते - मूले मूलात् मूलस्य मूलमेव वा कर्म्म मूलकर्म्म । किमुक्तं भवति - सांसारिकसुखस्य मनुष्यदेहोत्पत्तेर्वा मूलं वीवाहस्तदन्तर्गतं (टि०) १. धूव० जे१, २ ॥ २. ०यच्छण जे१ ॥ ३. ०यडक० खं० ॥ ४. मियातो जे१,२ ॥ ५. विम्हिय जे२ ॥ ६. वुडेण ते० जि० ॥

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226