________________
गयुं हतुं. जैनोमां चालता ते समयना सर्व गच्छ अने मतोनुं अस्तित्व पाटणमांजणाइ आवतुं हतुं.धर्मवीर अने युद्धवीर जै. नोनी व्यवस्था अने आबादीथी पाटण एक वखत पूरी जाहो. जलाली भोगवतुं थयु हतुं. विक्रम संवत् ८८२ ना वर्षमा पहेल प्रथम 'अणहिलवाड ' वा 'अणहिलपाटण' ए नामथी पाटण वस्युं अने दिवसे दिवसे उन्नति करतुं चावडावंशना राजाओमी राजधानी तरीके प्रसिद्ध थयुं.
चावडा वंशना कुल ७ सात राजाओए । राज्य कर्या बाद पाटणनी राज्य लगाम चौलुक्य वंशना राजाओना हाथमां गई, आ वखते पण पाटण पूरी जाहोजलालीमा हतुं,
समुद्भवेन ठ० आसाकेन संसारार............योपार्जितवित्तेन अस्मिन् महाराजश्रीवनराजविहारे निजकीर्तिवल्लीविस्तार.........विस्तारितः। तथा च ४० आसाकस्य मूर्तिरियं सुतठ० आरोसिंहेन कारिता प्रतिष्ठिता.........सम्बन्धे गच्छे पंचासरातीर्थे श्रीशीलगुणसूरिसंताने शिष्य श्री......देववन्द्रसूरिभिः ॥ मंगलं महाश्रीः ॥
(पाटणमा पंचासरापार्श्वनाथना मंदिरमा रहेली 'वनराज'नी मूर्ति पासेनी ४० आसाकनी मूर्त्तिनो शिलालेख )
. पाटगनी राजगादी उपर नीचेना आठ चावडावंशी राजाओ थया छे:
१ वनराज २ योगराज ३ रत्नादित्य ४ वेरिसिंह ५ क्षेमराज ६ चामुंडराज ७ राहड ८ सामंतसिंह ।