Book Title: Patan Chaitya Pparipati
Author(s): Kalyanvijay
Publisher: Hansvijay Jain Free Library
View full book text
________________
१०८
शावाडे प्रणमामि भक्तिभरतो रक्तं च मुक्तिस्त्रियां, श्रीनाभेयममेयकीर्तिकलितं संसारसंतारकम् । मारी येन निवारिता जिनपतिं तं नौमि मुक्त्याः पतिं, श्रीशांविं जगतां जनोपकरणप्रावीण्यबद्धस्पृहम् ॥ १३ ॥ भक्त्यान्वितासु जनतासु नतासु तासु, कारुण्यभावकलितं कलितं सुबोधैः । शावाडगं जिनपतिं प्रणमामि भक्त्या, बोधकदानविबुधं विबुधोपसेव्यम् ॥ १४ ॥ जिनं सुपार्श्वनाथं च पार्श्वे तु शामलाह्वयम् । भव्याब्जप्रकरे लोके, बांधवं लोकांधवम् ॥ १५ ॥ वंदे शांति जिनपतिमथो शस्तमें सातवाडे, भक्त्या युक्तः कविशिशुरहं शांतिनाथ सनाथम् । नाथेन श्रीवरगणभृतां चात्र चंद्रप्रभेण, प्रासादे वै सुरनरगणैः सेवितं गौतमीये ॥ १६ ॥ श्रीशांतिनाथं नरनाथसेव्यं, सनाथतां प्राणिगणे भजतम् । स्थितं च वंदे तरभेडवाडे, संसाररोगव्यथनैकवैद्यम् ॥१७॥ वंदे जिनं श्रीपतिमादिदेवं भक्त्या युतः खेजडपाड संस्थम् । यस्योपरि प्राज्यतरातपत्र, रौप्यं च मुक्त्यस्तकटाक्षतुल्यम् | १८| कर्पूरमेताभिधशस्यपाडे, स्तुवे जिनेशं वृषभध्वजं च । कर्माग्निदाहैक जलाभिषेक, कषायवृक्षेषु दवाग्नितुल्यम् ॥ १९ ॥ तंबोलिवाडे प्रभुमानमामि, श्रीवर्द्धमानं च सुपार्श्वनाथम् ।

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130