Book Title: Patan Chaitya Pparipati
Author(s): Kalyanvijay
Publisher: Hansvijay Jain Free Library

View full book text
Previous | Next

Page 118
________________ वाटेऽहं शालवीनां जिनपतिवरशांतिं च कल्लारवाडे । वाडे नारायणे वै प्रथमजिनपतिं धांधले संभवं च, गोलावाडे च पार्श्व सुरनरम हितं चंपकाख्यं च पार्थम् ॥३९॥ आदीश्वरं च किल टांगडियाख्यवाडे, शांतिं नमामि विदिताखिल लोकबोधम् । वंदेसहस्रफणिमंडितपार्श्वनाथ,संसारतापपरिखेदसुवारिवाहम् ४० शांतिं च चारुगिरिनारपटं नमामि, शत्रुजयस्य पटमत्र सहस्रकूटं। बिम्बंचतुर्मुखजिनस्य गिरिं च मेरुं,रत्नेषुधर्ममितपादगणं गणिनाम् एवं नमति जगतीह च ये मनुष्या,जैनालयांश्च वरपट्टनसंस्थितांश्च नानागृहस्थगृहगांश्च तथा ह्यनेकान् जैनालयानिह हि ते किल मुक्तिभाजः ॥ ४२ ॥ प्रौढं प्रवर्तकपदं परितो गताना, प्राप्याशु कांतिविजयाख्यमहामुनीनाम् । आनंदमूरिपरिवारकजार्कभानामादेशमत्र किल हंससुतेन भव्यम्।। जिनेशानामेवं स्तुतिरिह मया पट्टनपुरे, गतानां चैत्येषु स्वहितकृतये संविरचिता। हिरालालाहेन ग्रह-विशिख-निध्यब्जमिलिते, शुभे वर्षे शस्ये सपदि वसता जामनगरे ॥४४॥ [इति श्रीपत्तनजिनालय-स्तुति: ]

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130