Book Title: Patan Chaitya Pparipati
Author(s): Kalyanvijay
Publisher: Hansvijay Jain Free Library
View full book text
________________
११०
वृषभमिपीह स्वर्णवर्णाढ्य देहम् | स्थितमभिनतलोकं पाटके बल्लियाले, भविक मलबोधे लोकबंधुं जिनेशम् ॥ २७ ॥ सद्भक्त्या प्रणमामि शीतलमहं पाडेऽब्जिमेताभिये, तोर्थेश च कसुंबियागमभितो वंदे सदा शीतलम् । -गोडीपार्श्वमथ नमामि किल संवेशाख्यपाडे स्थितौ, मन्मोहाभिधपार्श्वनाथ - विमलौ नैर्मल्यदानक्षमौ ॥ २८ ॥ भक्त्याहं वासुपूज्यं जितमदनमथो वासुपूज्याख्यवीथ्यां, खर्जूरीपाट के चामरगणमहितं मोहनं पार्श्वनाथम् | भाभापाडे नमामि त्रिजगदधिपतिं पूज्यभाभाख्यपार्श्व, शांतं श्रीशांतिनाथं शमसुखसहितं लोंबडीपाटके च ॥ २९ ॥ प्रासादे निर्जरेशालयनिभकलकांती कनाशाहुवाडे, नानाचित्रैर्विचित्रैर्हृतजनहृदये कल्पसौंदर्य कल्पे | तीर्थेश शांतिनाथं स्फटिकमणिमयं दिव्यकांत्या सनार्थ, वंदे श्रीशीतलाख्यं त्वहमहमिकयाहं जिनं देवसेव्यम् ॥ ३० ॥ तत्रैवाहमय प्रणौमि जिनपं श्री शांतिनाथाभिधं, प्रौढे जैननिकेतने स्थितमरं देवेश संपूजितम् ।
पार्श्वे तस्य नमामि नाभितनयं संसार संतारकं, श्रीवीरं च नमामि भक्तिभरतः कर्माशिधाराधर म् ॥ ३१ ॥ नाम्ना श्रीशांतिनाथं समुदमहमयो बामणाख्ये हि वाडे,

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130