Book Title: Patan Chaitya Pparipati
Author(s): Kalyanvijay
Publisher: Hansvijay Jain Free Library
View full book text
________________
कोकापार्थाभिधानं सकलसुरगणैः सेव्यमानक्रमाब्जम् । प्रौढं तीर्थाधिराजं भवजलतरणे यानपात्रं गुणाढ्यं, भक्त्या वंदेऽभिनंदं जिनपतिमखिलप्राणिसोख्यैकलक्षम् ॥६॥ नमामि कोटापुरवासिधर्मशालास्थितं रथंभनपार्श्वनाथम् । श्यामच्छविं मेघमिवात्र भव्यकलापिनां मानसमोददं च ॥७॥ वंदे पंचासरं वै मुमतिजिनपति ज्ञातपुत्रं च गोडीपार्श्व चिंतामणिं चाजितजिनपतिमत्राहमौचित्ययुक्तः। नौमि श्रीधर्मनाथं वरतरनवलक्षाभिधानं च पार्श्व, चातुर्मुख्या स्थित चामरनरनिकरैः सेव्यमान जिनेंद्रम् ॥८॥ श्रीहीरनरेजयदेवमूरेः, श्रीसे नसूरेः शीलगुणसूरेः। नमामि बिबानि गतानि तत्र, ससारवारांनिाधनौनिभानि ॥९॥ अष्टापदाख्येऽथ जिनालयेऽहं, सुपार्श्वनाथं प्रणमामि भक्त्या । चंद्रप्रभ चंद्रनिभं जनानां, मनोगतानंदसवार्धिवृद्धौ ॥ १० ॥ खडाकोटीपाडे विमलमतितोऽहं जिनपति, स्तुवे शांति शांतिप्रद मवनिगानांतनुभृताम् । तथैवं वंदेऽहं प्रथमजिननाथं तमभितो, द्विपंचाशज्जैनालयकलितजैनायतनगम् ॥११॥ नारंगाभिधपार्श्वनाथ मवनौ नौमि प्रमोदप्रदं, झव्हेरीत्यभिधानवाडगमहं श्रीवासुपूज्यं तथा । नाभेयं च नमामि सर्वजनतासंसारतापापहं, शांति शांतिकरं तथैव जिनपं, श्रीवाडिपार्थाभिधम् ॥ १२॥

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130