Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
तस्मात्तथैव म्रियते यथा पुनर्नो म्रियते । ततः कारणान्मनसि चिन्तनीयं-अरिहंता सरणं हुज्ज, सिद्धा सरणं हुज्ज, साहवो सरणं हुज्ज, केवलिभासिओ धम्मो सरणं हुज्ज । अष्टादशानां पापस्थानकानां प्रतिक्रमणं कुरुष्व । परमेष्ठिनमस्क्रियां कुरु ।। ऋषभादितीर्थकरानखिलाश्च भरतैरावतविदेहाईतोऽपि नमस्कुरु । यतःतीर्थकृद्भयो नमस्कारो देहभाजां भवच्छिदे । भवति क्रियमाणः सन् बोधिलाभाय चोच्चकैः ॥१॥
सिद्धानां नमस्कारं कुरु, यथा कर्मक्षयो भवतिसिद्धेभ्यश्च नमस्कारो भगवद्भ्यो विधीयते । कर्मेन्धोऽदाहि यैानाग्निना भवसहस्रजम् ॥१॥
आचार्या धर्माचार्यास्तेषां नमस्कारं कुरु । उपाध्यायानां नमस्कारं कुरु । जिनकल्पिकस्थविरकल्पिकजंघाचारणविद्याचारणादिसाधूनां नमस्कारं कुरु । एभिः पञ्चनमस्कारर्जन्तुर्मोक्षं याति । तथा ध्रुवं वैमानिको भवेत् । चतुर्विधाहारमपि यावज्जीवंत परित्यज्यानशनं गृहाण" । इति तस्या वाक्यामृतर्विध्यातक्रोधपावको हृष्टः सन् शीर्षेऽञ्जलिं वध्ध्या युगवाहुः सर्व प्रतिपन्नवान् । स शमध्यानो विपद्य पञ्चमे ब्रह्मदेवलोके दशसागरोपमायुः सुरोऽभवत् । ततश्चन्द्रयशाः सुतो भृशं क्रन्दितुमारेभे । तदा मदनरेखा मनसि दध्यो-"धिग्मे रूपं, मन्दभाग्याहं, यन्मदीयं रूपमीदृक्पुरुषरत्नस्यानर्थमूलं बभूव । येन पापिना मन्निमित्तं निजभ्राता हतः,। अयमपि पापिष्टो मां बलाद्ग्रहीप्यति । तदत्र मे स्थातुं न युज्यते । तस्मात्क्वचिदन्यत्र गत्वा पारतंत्र्यं कार्य कुर्वेऽहं । अन्यथा मे पत्रमप्येप पापो हनिष्यति" । इति मंत्रयित्वा ततः स्थानान्निशीथे पूर्वस्यां दिशि महाटव्यां पहिर्निरगात् । रात्रिगता। द्वितीये
Jain Education Interations
For Personal & Private Use Only
helibrary.org

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338