Book Title: Parshwanath Charitram
Author(s): Udayvirgani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 331
________________ चरित्र इतश्च लूराभिधे ग्रामेऽशोकाख्यो मालिकोऽजनि । स तु नित्यं कुसुमानां क्रयविक्रय करोति । स गुरूपदेशं श्रुत्वा जिनस्य नवांगेपु नवकुसुमैः पूजां करोति । एवं प्रतिदिनं नवकुसुमैर्जिनं पूजयति । तस्मिन्नेव भवे श्रीमान्महधिको जातः । क्रमेण विपद्य नवकोटीश्वरो | व्यवहारी जातः । एवं सप्त भवा जाताः । अष्टमे तु नवलक्षग्रामेशो नृपोऽजनि । नवमेऽपि नवकोटिग्रामेशो नृपोऽजनि । सोऽप्यन्येयुः। प्रभोरन्ते प्राच्यं निजभवं श्रुत्वा प्रव्रज्यां गृहीत्वा मोक्षाख्यं नवमं तचं प्राप्तवान् । एवं प्रभुणाऽनेके जीवास्तारिताः। अथ प्रभोः परिवारः-षोडश सहस्राः साधवः समभवन् । अष्टात्रिंशत्सहस्राः साध्व्यः व्रतग्राहिण्यः। चतुःपष्टिसहस्राधिकलक्षाः श्राद्धाः। सप्तविंशतिसहस्राधिकास्त्रिलक्षमिताः श्राध्ध्यः समजनिपत । सप्तपंचाशदधिकाः शतत्रयीमिताश्चतुर्दशपूर्विणो बभूवुः । चतुर्दशशतान्यवधिज्ञानिनां बभूवुः । साधंसप्तशतानि केवलिनः संजाताः। वैक्रियलब्धिनः सहस्रसंख्याका अदीदिपन् । केवलज्ञानवासरात्मभोः श्रीपार्श्वनाथस्येत्यादिबहुपरिवारः समजनि । क्रमेण भगवान् विहरन्नासननिर्वाणं ज्ञात्वा संमेतादि ययौ । अजितादितीर्थकराणां सिद्धिस्थानं ज्ञात्वा देवः परिवृतः किन्नरीभिर्गीयमानगुणः संमेताद्रिमारुरोह । तदा सर्वे वासवाश्चलितासनास्तत्रागताः । प्रभोः पादपद्मं नत्वा ते विषण्णा निपण्णाः । तदा प्रभुःश्रावणसिताष्टम्यां विशाख.यां मनोवाग्योगमरुन्धत् । त्रयस्त्रिंशन्मुनीश्वरास्तथैवाकुर्वन् । अपूर्व शुक्लध्यानं प्रभुतिवान् । पञ्चहस्वाक्षरोच्चारमितं कालं प्रभुरशियत् । क्षीणकर्मा सर्वसंसारदुःख| मलोज्जितः शिवमचलमरुजमक्षयमनन्तमव्यावाधं सिध्धगतिनामधेयं लोकाग्रपदं प्रभुः पाप । एतावता भगवान् मुक्तिमासदत् । त्रयस्त्रिंशन्मुनीश्वरा अपि स्वामिवनिर्वृति प्रापुः । गार्हस्थ्ये त्रिंशद्वर्षाणि व्रतभावे सप्तत्यब्दानि अब्दशतं सर्वायुः प्रभोरभूत् । तदा शक्रः प्रभोर्वपुः क्षीरांभोधिजलैः स्नपयित्वा गीशीर्पचन्दनलिया दिव्यभूषणैरभूषयत् । देवदृष्येण चाच्छाद्य नत्वा वासवा SAREEREKAR ॥१६१॥ C : in Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338