Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Jain Educa
*
स्ति । मधुपूपकान्मधुबिन्दुः पतति । तं जिह्वया स्वादते । एतदेव सुखं । पुनः पुनर्मधुविन्दुसंमुखं विलोक्य गृह्णाति, तमेव च वाञ्छति । तस्मिन्समये कोऽपि विद्याधरोऽनुकंपया विमानं गृहीत्वा समागत्य प्रोक्तवान् - ' भोः शीघ्रमस्मिन् विमाने तिष्ठ यथा त्वां निरुपद्रवं करोमि । तेनोक्तं- 'क्षणमेकं प्रतीक्षस्त्र यथा मधुबिन्दुं जिह्वया गृह्णामि ' । विद्याधरेणोक्तं- ' भोः साधो अहो तव जिह्वालांपटयं दुःखदायकं । अहं यामि । विद्याधरो गतः । स तत्रैव स्थितः । अत्रोपनयं शृणु - यदरण्यं स संसारः । यो गजराजो धावति स मृत्युः निरंतरं धावति । यत् जरा मृत्युर्वावतरणं स तु कूपः । यत्तु कूपोदकं तत्तु कर्माण्यष्टकं । अजगरद्वयं नरकतिर्यक्त्वं । चत्वारो भुजंगमास्ते तु चत्वारः क्रोधमानमायालोभाख्याः सर्पाः । वटजटा चायुः । सितासितमूषकौ तु श्वेतकृष्णपक्षौ । या मक्षिकाणां चटकास्ते तु रोगवियोगशोकादयः । यो मधुबिन्दुस्वादः स स्त्रीलक्ष्मीपुत्रो - त्पत्यादिः । यो विद्याधरः स तु गुरुः परोपकारी । यत्तु विमानं तत्तु धर्मोपदेशनं । विषया मधुस्वादोपमाः । तस्मिन् समये यो धर्म विदधाति सोऽसारसंसारदुःखं मोचयति " । स पल्लीपतिः प्रभुवचनामृतं निपीय सम्यक् प्रतिबोधं प्राप्तः । बन्धुदत्तनेोक्तं— ' स्वामिन्ममाग्रे का गतिः १ । भगवता प्रोक्तं- “ युवां द्वावपि व्रतं गृहीत्वा सहस्रारे वजिष्यथः । ततथ्युत्वा त्वं चक्री विदेहे |भविष्यसि । पल्लीशस्तव राज्ञी भावी । ततो भुक्तभोगौ परिव्रज्य सिध्धि प्रयास्यथः " । तच्छ्रुत्वा बन्धुदत्तः सपत्नीकः पल्लीशश्चापि व्रतमाददे । निरतिचारं चारु चारित्रं पालयति । बाह्यं संसार कुटुंबं मुक्त्वाऽन्तरंगकुटुंब मंगीकृतं । तद्यथा - श्रुताभ्यासः पिता, जिनभक्तिर्जननी, विवेकः सोदरः, सुमतिर्जामि ः, विनयस्तनयः संतोषो मित्रं, शमो भवनं, शेषा गुणा बान्धवाः । इदमन्तरंगकुटुंब समाश्रयतां । तौ निर्वृतात्मानौ चारु चारित्रं निरवाहयतां । क्रमेण सहस्रारे देवलोके सुरौ जातौ । एवं भगवता तौ तारितौ ।
mational
For Personal & Private Use Only
6
inelibrary.org

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338