Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
तलारक्षेण नृपस्यार्पितः। नपेण वघाय समादिष्टः । श्रीगुप्तः कंपमानांगस्तरोः शाखायां मलपाशेन पदः । स्वस्थानं ते नरा जग्मुः।
श्रीगुप्तः कंठपाशार्दितो रोदसी पश्यति । आयुषो योगबलात् पाशसुटितः । श्रीगुप्तो भुवि पतितः। शीतवातेन चतन्यं प्राप्य है भीत्या शीघ्रं पलाय्य गतः । वननिकुञ्ज प्रविष्टः । तत्र मधुरघनि शुश्राव । शब्दसमुखं गतः तत्र स्वाध्यायं कुर्वन्तं मुनि ददर्श ।
तं पठन्तं वीक्ष्य भिया वृक्षान्तरितो भूत्वा सोऽशृणोत् । तत्र तच्छृण्वन् शुभभावनां भावयति-"एष महानुभावस्तपःसंयम करोति । अहं दुराचारी महापापिष्ठो महादुष्टः सप्तव्यसनी । मम का गतिभविष्यति ?" । ततः स श्रीगुप्तः साहसमवलंब्य मुनिसमीपे समागत्य मुनिमभिवन्द्य निविष्टः । मुनेः पठनं शृणोति । मुनिरवादी-" भो भोस्त्वया पापवृक्षस्य कुसुमं सुस्तं । अथ फलं मोक्ष्यसि । मुधा किं पापं करोषि । नरके कष्टं पचनं पीडनं ताडनं तापनं विदारणं च कथं सहिष्यसे । तत्पापफलमनन्तवारं सहिष्यसे " । तेनोक्तं-'अथाहं किं करोमि । मुनिः प्राह-'मदुक्तं कुरु' । श्रीगुप्तोऽवदत-प्रमाणं, करि-18 प्यामि । मुनिरुवाच-"हिंसाचौर्यव्यसनानि मुश्च । श्रीशत्रुञ्जयतीर्थस्य सेवां कुरु । तत्र दानं तपो ध्यानं श्रद्धया कृतंट बहफलकारकं भवति । पापानि विलयं यान्ति । सप्त षष्ठाः अष्टमोऽष्टमः पारणके चैकाशनं प्रासुकोदकपानं सचितादिपरिहारः । एवं वर्ष वर्ष प्रति क्रियते द्वादशवर्ष यावत् तदा जन्मकोटिकृतं पापं विलयं याति " । तेनोक्तं-'एवं
करोमि । ततश्चलित्वा श्रीशत्रुञ्जयतीर्थे गत्वा द्वादशवर्ष यावत्तपोदानादिकं कृत्वा स्वात्मा विमलतीर्थे विमलीकृतः ।। * एवं कृत्वा गिरिपल्लीपुरे स्वमातुलगृहेऽगात् । तत्र जनकस्तस्य शुद्धिं ज्ञात्वा तत्र गतः । तत्र श्रीगुप्तं वीक्ष्य संजातपुलका
गोऽभूत् । तेन समालिंग्य प्रोक्तं-" वत्स त्वं मया बहुभिवरद्य दृष्टः । अथाद्य मम मनोरथः सफलो जातः यत्वं मया
FACEURRORK
in Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338