Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Jain Educa
ततः करिवरस्कन्धमारुह्य नृपः कान्तया सह स्वभवनं गतः । राजा तस्यै स्वामिन्यै अपूर्वी मनोहरां मठिकां कारयामास सार्या तत्र सुखेन कालक्षेपं कृत्वायुःक्षये मृत्यार्त्तध्यानवशाच्छुकी जाता । साहं तवान्तिके समायाता । त्वदीयुराइया दर्शनेनाधुना मम जातिस्मृतिरभूत् । मयेदं चरितं तवाग्रे कथितं " । तस्था: शुक्या इदं वचनं निशम्य रुदन्ती राज्ञी वदति - 'पूज्ये त्वं कथं पक्षिणी जाता ? ' । तयोक्तं- “ भो भद्रे मा खिद्य स्वकर्मवशाज्जन्तोः सुखं दुखं वा भवत्येव । हे राजन् विषयव्याप्ता नरा नारीणां किंकरीभावं कुर्वन्ति " । तदाकर्ण्य नृपः प्रीतः कीरीं प्रत्यवम् - " भद्रे त्वया सर्वं सत्यं कथितं । अहं तुष्टोऽस्मि । मार्गयस्त्र, तत्तवाहं ददामि " । शुकी प्राह - " राजन्ममाभीष्टथे निजप्रियः, तदस्मै जीवितं देहि, अन्येन केनचित्कार्यं नास्ति' । राज्ञी प्राह-' स्वामिन् प्राणनाथ अस्या भर्ता भोजनं च दीयतां ' । नृपेण भणितं - ' हे शुक् ियथास्थानं व्रज । एष ते पतिर्मुक्तः ' । ततो राज्ञा शालिपालः समादिष्टः - ' अनयोर्नित्यं शालितंडुलाः पुञ्जीकृत्य देया: ' । महाप्रसाद इति गदित्वोडीय कीरयुग्मं सहकारे गतं । कियता कालेन सा संपूर्णदोहदा शुकी निजनीडेऽण्डकद्वयं प्रसूता । तस्मिथ समये तस्याः शुक्याः सपत्नी तस्मि | नेत्र तरौ पृथक्छाखायां पृथग्रीडेऽण्डकमेकं प्रसूता । साऽन्यदा चूणिहेतोर्गता । तदा प्रथमया मत्सरेण तदीयमंडमन्यत्र काि मुक्तं । अपराप्यागता निजांडं तत्र नेक्षते । सा दुःखतप्ता भूमौ लुठति । तां विलपन्तीं दृष्ट्वा पश्चात्तापं कृत्वा प्रथमा शुकी तत्रांडकं मुमोच । सा कीरी भूमौ लुठित्वा यावद् द्रुमे आरोहति तावत्तदंडं निजं सुधासिकतेत्र पश्यति । आद्यया कीर्या तन्निमित्तं दारुणं कर्म बद्धं । पश्चात्तापाद्बहुकर्म क्षयं नीतं । परं त्वेकभवभोग्यं कर्म तस्थौ । ततस्तदंडयुगलाच्छुकीशुकद्वयं संजातं । तद्युगलद्वयं पितृभ्यां सह वनगह्वरे क्रीडां करोति । शालिक्षेत्रातंडुलान् चंच्वादाय नित्यं कीरमिथुनं भक्षयति ।
mational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338