SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Jain Educa ततः करिवरस्कन्धमारुह्य नृपः कान्तया सह स्वभवनं गतः । राजा तस्यै स्वामिन्यै अपूर्वी मनोहरां मठिकां कारयामास सार्या तत्र सुखेन कालक्षेपं कृत्वायुःक्षये मृत्यार्त्तध्यानवशाच्छुकी जाता । साहं तवान्तिके समायाता । त्वदीयुराइया दर्शनेनाधुना मम जातिस्मृतिरभूत् । मयेदं चरितं तवाग्रे कथितं " । तस्था: शुक्या इदं वचनं निशम्य रुदन्ती राज्ञी वदति - 'पूज्ये त्वं कथं पक्षिणी जाता ? ' । तयोक्तं- “ भो भद्रे मा खिद्य स्वकर्मवशाज्जन्तोः सुखं दुखं वा भवत्येव । हे राजन् विषयव्याप्ता नरा नारीणां किंकरीभावं कुर्वन्ति " । तदाकर्ण्य नृपः प्रीतः कीरीं प्रत्यवम् - " भद्रे त्वया सर्वं सत्यं कथितं । अहं तुष्टोऽस्मि । मार्गयस्त्र, तत्तवाहं ददामि " । शुकी प्राह - " राजन्ममाभीष्टथे निजप्रियः, तदस्मै जीवितं देहि, अन्येन केनचित्कार्यं नास्ति' । राज्ञी प्राह-' स्वामिन् प्राणनाथ अस्या भर्ता भोजनं च दीयतां ' । नृपेण भणितं - ' हे शुक् ियथास्थानं व्रज । एष ते पतिर्मुक्तः ' । ततो राज्ञा शालिपालः समादिष्टः - ' अनयोर्नित्यं शालितंडुलाः पुञ्जीकृत्य देया: ' । महाप्रसाद इति गदित्वोडीय कीरयुग्मं सहकारे गतं । कियता कालेन सा संपूर्णदोहदा शुकी निजनीडेऽण्डकद्वयं प्रसूता । तस्मिथ समये तस्याः शुक्याः सपत्नी तस्मि | नेत्र तरौ पृथक्छाखायां पृथग्रीडेऽण्डकमेकं प्रसूता । साऽन्यदा चूणिहेतोर्गता । तदा प्रथमया मत्सरेण तदीयमंडमन्यत्र काि मुक्तं । अपराप्यागता निजांडं तत्र नेक्षते । सा दुःखतप्ता भूमौ लुठति । तां विलपन्तीं दृष्ट्वा पश्चात्तापं कृत्वा प्रथमा शुकी तत्रांडकं मुमोच । सा कीरी भूमौ लुठित्वा यावद् द्रुमे आरोहति तावत्तदंडं निजं सुधासिकतेत्र पश्यति । आद्यया कीर्या तन्निमित्तं दारुणं कर्म बद्धं । पश्चात्तापाद्बहुकर्म क्षयं नीतं । परं त्वेकभवभोग्यं कर्म तस्थौ । ततस्तदंडयुगलाच्छुकीशुकद्वयं संजातं । तद्युगलद्वयं पितृभ्यां सह वनगह्वरे क्रीडां करोति । शालिक्षेत्रातंडुलान् चंच्वादाय नित्यं कीरमिथुनं भक्षयति । mational For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy