Book Title: Parshwanath Charitram
Author(s): Udayvirgani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 311
________________ चरित्र & वनराजं स्वकीयसिंहासने निवेश्य राज्यं दत्वा स्वयं बने गत्वा प्रव्रज्यां जग्राह । अथ वनराजभूपालः सूर्यवत्स्वप्रतापेन शोभा प्रामोति, प्रजां पालयति, न्यायेन राज्यं करोति । अन्यदा नन्दनोद्याने नन्दनाचार्यश्चतुर्ज्ञानधरः समवासार्षीत् । नृपोऽपि परिवारसहितस्तं वन्दितुं ययौ । मुनीश्वरं वन्दित्वोचितासने उपविश्य तदुपदेशं श्रुत्वा नृपः प्राच्यभवं पप्रच्छ-'भगवन् प्राच्यभवे मया | किं सुकृतं कृतं, ये तदद्भुतं राज्यं प्राप्तं?'। ज्ञानातिशयसंपन्नो मुनिर्मधुरध्वनिना कथयामास-“हे राजंस्त्वया पूर्वजन्मनि श्रद्धया जिनस्य भावेन स्तुतिपूजा कृता । तेन कारणेन त्वया प्राज्यं राज्यं प्राप्तं । यत्तु मनसा चिन्तितं स्तुतिमात्रेण मम किं लाभो भवि18ष्यति न वेति संदेहे किंचिदन्तरेऽन्तरे सौख्यमुत्पन्नं । अन्तकाले तु चिन्तितं ' सुकुलेन किं ? भाग्यमेव प्रशस्यते, तेन दासीकुक्षौ । लगत्वेनोत्पन्नः' । इति मुनिवचः श्रुत्वा समुत्पन्नजातिस्मरणः पूर्वभवं स्मृत्वा सध्ध्यानमानसो जज्ञे । गृहे गत्वा जिनधर्म करोति । जिनचैत्यानि नवीनजिनबिंबानि कारयामास । विविधां चाटप्रकारां पूजां विशेषतो भावरूवपूजां मनोहरैः काव्यैर्नवनवैश्छन्दोभिः 2 करोति कारयति च । आवश्यकादिकं करोति । तत्चं हृदि व्यभावयत् । अन्तकाले चारित्रं प्रतिशल्य परमं पदं प्राप्तः। एवमनेके भव्या जिनपूजया पूज्यतां परमपदवीं च प्राप्ताः । तस्माद्धन्याः सर्वथा जिनार्चने प्रयतन्ते । अथ महतार्डररेण किं ? सर्वथा सर्वत्र भाव एव प्रधानः । श्रीउपदेशमालायामपि प्रोक्तम्सुग्गइमग्गपईवं नाणं दितस्त हुज्ज किमदेयं । जह तं पुलिंदएणं दिन्नं सिवगस्स नियगच्छिं ॥ १॥ तथाहि एकस्यामटव्यां गिरिगह्वरे महानेकः प्रासादोऽस्ति । तत्र शिवस्य प्रतिमा साधिष्ठायिकाऽस्ति । सकलेयमिति मत्वा | 4444444 ॥१५१॥ For Personal & Private Use Only

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338