Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
PिARIHARASHTRA
अथाष्टमः सर्गः। विश्वत्रयाधारजिनं प्रणम्य श्रीपार्श्वनाथं सुरनाथनाथम् । - सद्गद्यबन्धेन गुरुप्रसादाद्वक्ष्येऽष्टमं सर्गमहं प्रधानम् ॥१॥ विश्वत्रयस्वामी त्रिजगद्गुरुः श्रीपार्श्वनाथः पार्श्वपक्षण सेवितः सर्पलाञ्छनोऽयमहाप्रातिहाविराजमानश्चतुस्त्रिंशदतिशयैर्धाजमानः पञ्चत्रिंशद्वारगुण राजमानो विहारं कुर्वन्नेकदा पुंड्रदेशे साकेतनपुरे आम्रोद्यानवने समवासापीत् ।
इतश्च पूर्वदेशे तामलियां नगर्या सुधीः सागरदत्ताख्यः सार्थवाहो युवाऽभूत् । स तु प्राच्यभवे विप्रोऽभूत् । पत्याऽन्यासक्तया विपं दचा बहिः क्षिप्तः । कृपावत्या गोकुलिन्या जीवितः । स तु वैराग्यात्परिबाड् भूत्वा मृत्वा सागरदत्तोभूत् । स समुत्पन्न जातिस्मरणः सर्वथा सर्वस्त्रीषु विरक्तः । गोकुलिन्यपि मृत्वा तत्रैव महेभ्यस्य सुता रूपाढ्याभूत् । सा सागरदत्ता) बन्धुभिवता । स तस्यां विषये मनो नाकरोत् । सा स्त्री शस्त्रीवामन्यत । सा कन्या तं वरं तादृशं मत्वा श्लोकमेकं पत्रे लिखित्वा प्रेषीत् । यथा"कुलीनामनुरक्तां च किं स्त्रीं त्यजसि कोविद । कौमुद्या हि शशी भाति विद्युताब्दो गृही स्त्रिया॥१॥
सागरदत्तस्तं श्लोकं वाचयित्वा प्रतिश्लोकमेकं प्रेषयत्
50%ACHCARRRRRRORIES
in Educati
on
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338