Book Title: Parshwanath Charitram
Author(s): Udayvirgani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 317
________________ र्श्व० ५४॥ दुग्धं मृी प्रगे पेया भक्तं मध्ये परेऽहनि । पानकं शर्करा द्राक्षा नक्तमन्ते पुनः शिवम् ॥ २ ॥ इति । तथैव दिनान् वाहयाम । कष्टकरणेन किं कार्य " । इति निर्णय ते साधवोऽन्यत्र गत्वा तथैव कालं निन्युः । अन्यदा | कियता कालेन तेपामासन्नमोक्षत्वान्मनसीदं समुत्पन्नं - "अहो त्रैलोक्याधारं श्रीजगद्गुरुं श्रीपार्श्वनाथं गुरुं प्राप्यास्माभिरात्मा शिथिलीकृतः । सच्चारित्रजलेऽस्माभिः स्नात्वा कुमतिकुसंसर्ग रजस्यात्मा लोठितः । प्रमादवशादस्माकं का गतिर्भविता । वयमनन्यशरणः " । तत्रैव स्थितास्ते चिन्तयन्ति - 'भगवन् त्वमेव शरणं प्रभोऽधुना भगवन् कृपयाऽस्माकमालंबनं देहि । ते तु तदा चत्वारोऽपि क्षपक श्रेणिमारुरुदुः । श्रीपार्श्वनाथध्यानप्रभावात्केवलज्ञानं प्राप्य सिद्धिपदं प्रापुः । अहो प्रभुध्यानप्रसादः । एवंविधो भगवान् परोपकारी ॥ इतश्व नागपुर्थी धनपतिव्यवहारी धनी वसति । तस्य बन्धुदत्तनामांगजोस्ति । स पित्रा वसुनन्दसुतां चन्द्रलेखां परिणायितः । सा कंकणहस्तै वा हिना दष्टा निशि मृता । एवं तस्य षड् भार्या ऊठमात्रा मृताः । तस्य बन्धुदत्तस्य प्रसिद्धिर्जाता - ' विषहस्तः विषवरः । तस्य पुनः कोऽपि कन्यां न ददाति । कृष्णपक्षचन्द्रवत्स दिने दिने क्षीयते । जनकस्तं तादृशं विषण्णचित्तं वीक्ष्य यानं संवाह्य सुतं प्रैषीत् । सोऽपि पित्राज्ञया द्वीपान्तरे गत्वा भूरिस्वमार्जयत् । बहुलाभेन संतुष्टः । स्वपुरीं प्रतस्थे । तस्य गच्छतो दुर्वाताद्वार्षौ यानमभज्यत । स काष्ठफलकं प्राप्य रत्नद्वीपं प्राप । स पादचारी फलाहारी रत्नाद्रिं ययौ । तत्र रत्नाद्रौ रत्नानि गृह्णन् महारत्नमयं प्रासादं ददर्श । तत्र चैत्ये प्रविश्य श्रीनेमिनाथबिंबमानमत् । जिनमानम्य बहिस्तरुच्छायास्थितान् शुक्लध्यानं ध्यायमानान् मुनीन् ववन्दे । स्वोदन्तः सर्व आख्यातः । तेष्वाद्यमुनिना स प्रतिबोध्य जिनधर्मे द्रढीकृतः । तत्र जिनधार्मिक Jain Education International For Personal & Private Use Only चरित्र ॥१५४॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338