Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
CREATORS
दत्वा संसारदुःखनिर्विष्णः साधुसमीपे निषण्णः । मुनीन्द्रोऽपि तस्मै दयार्द्रमनसा धर्मतत्त्वमादिशत् । परस्यापदि जायमानायां साधवोऽतीव वत्सला भवन्ति । तस्मात्कारणात्साधुस्तस्मै धर्ममुपदिशति । तद्यथा
अहो जीवाः समुद्धा हि भ्रमन्ति भुवनत्रये । धर्माभिज्ञानहीनास्तु लभन्ते नैव किंचन ॥१॥ | बीजमुप्तिं विना न स्यात् यथा सस्यागमो नृणाम् । चिरेणापि तथा धर्म विना नैवेष्टसंपदः ॥२॥
तस्माद्बाल्येऽपि दुःखेऽपि निर्धनत्वेऽपि श्रद्धया । देवदर्शनमात्रेण धर्मः कार्यो निरन्तरम् ॥३॥ का एवं श्रुत्वा स दरिद्रपुरुषः प्रकर्षेण सगद्गदं करौ योजयित्वा मुनिमुवाच-"भगवन् अहमनाथः, अहमशरणः, अहं बन्धु
रहितः । त्वमेव शरणं । अस्मिन् भवेऽहं केनापि सुधामधुरया गिरा न भाषितः । स्वामिनहं सर्वत्रापि आक्रुष्टः । मया निराधारे|णाद्यत्वं यानपात्रसमो लब्धः। प्रसादं कृत्वा मम कथय, को देवः ? तस्य दर्शनेन किं स्यात् ? तस्य किं क्रियते ? स्तोकाक्षरैः धनं कथ्यतां "। मुनिरप्याह-“भो भद्र श्रूपतां, पद्मासनासीनः शान्तमूर्तिर्जिनेश्वरो देवः । तस्य भवने गत्वा भूतलन्यस्तमस्तकेनाञ्जलिं बद्ध्वा प्रणम्यवमुच्यतेजितसंमोह सर्वज्ञ यथावस्थितदेशक । त्रैलोक्यमहित स्वामिन् वीतराग नमोऽस्तु ते ॥१॥
गुरुवाक्यं प्रमाणमिति प्रतिपद्य नगरे चैत्यमध्ये गत्वा जिनं दृष्ट्वाऽमुं नमस्कारं पठति । अन्यत्रापि जिनेन्द्रभवने नम-18 | स्कारमात्रं करोति । यथालन्धेन संतोष पामोति । कदाचिन्मनस्येवं विकल्पमात्रमपि जायते-"नमस्कारमात्रेण मम किं फलं भविता
in E
t
ernational
For Personal & Private Use Only
K
ainelibrary.org

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338