Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
व्यवहर्तुं समागतः । शुभस्थाने सार्थ निवेश्य वनराजेन सह स्वयं सदुपायनं गृहीत्वा नृपस्य मिलनाय गतः । नृपाग्रे तदुपायनमढौकयत् । ऊर्ध्वींभूप स्थितः । राज्ञा सन्माने दापिते सार्थवाहो निविष्टः । सार्थवाहो नृपं पश्यन्नूर्ध्व एव स्थितः तदा नृपासन्नस्थः पुरोधास्तं कुमारममराकरं निरीक्ष्य हृदि स्पष्टं विचार्य तथैव नखमाच्छोटयत् । भूपो नखाच्छोटे दृष्टे पुरोधसं कारणं पप्रच्छ । सोऽप्याचख्यौ -' राजेन्द्र तव रहसि कथयिष्यामि ' | क्षणमवलंब्य रहस्यवृच्या कथितं -- ' आकृत्या ज्ञायते, अयं कुमारस्तव राज्यं ग्रहीष्यति । भूपोऽतिविस्मितश्चिन्तयति - " अरे पापः स एवायं किमसौ सुरः १ किं वा विद्याधरः १ यो मया भृत्यहस्तात् घातितोऽपि जीवितः । तदा विकल्पकल्पनेन किं १ अथाप्युपायो विधीयते । येन कारणेन तृतीयोड्डायनेन मयूरोऽपि गृह्यते " । इति | विमृश्य दिनपञ्चकानन्तरं साधेशं पप्रच्छ - ' कोऽयं कुमारः ? यस्तव पार्श्वे दृश्यते ' । सोऽप्यूचे - ' देव मम सुतः । नृपोऽप्युवाच - ' यद्येवं तर्हि कियतो दिनान् मत्पार्श्वे तिष्ठतु । साथैशेन चिन्तितं -- हसतां रुदतां चापि नृपादेशः कृतः श्रिये भवति ' । इति मत्वा केशवोऽप्यूचे --' राजेन्द्र एवमस्तु, यद्रोचते तत्क्रियतां ' । तस्तुष्टो नृपतिः सर्ववस्तुनो दानमोचनं कृत्वा स्वहस्तेन वस्त्रादिसन्मानं निर्ममे । अथ सार्थवाहः सानुपात लोचनो वनराजं बाहौ धृत्वा इदमूचे -- " वत्स नृपवचनमुल्लंघयितुं नो शक्यते |तस्माच्या किन्ति दिनानि नृपसमीपे स्थातव्यं । अधृतिर्नो कार्या " । वनराजेनोक्तं - ' आम तात प्रमाणं ' । तदा केशव सार्थवाही राजानमापृच्छय सुतमालिंग्य स्वोत्तारकं ययौ । राजापि बहिर्मुदिताननः कुमारं करे कृत्वाऽवोचत् -- ' वत्स स्वयां काऽप्यधूतिने कार्या । वनराजेनोक्तं- ' राजेन्द्र तव समीपे स्थितस्य किं मम दुःखं ' । नृपो वनराजं स्त्रसमीपे स्थापयित्वा कतिपयग्रामान् तुरंगांश्च निजपदातीन् समये दंडनायकपदवीं ददौ । सोऽप्युःकटो जातः । नृपसेवकान् सर्वानावर्जयामास । सर्वोपि नृपपरिवारोऽपि
"
Jain Education International
For Personal & Private Use Only
*********++
www.jainelibrary.org

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338