Book Title: Parshwanath Charitram
Author(s): Udayvirgani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 307
________________ चरित्र तस्मादेष बालकस्तव राज्यं ग्रहीष्यत्येव" । एतत्पुरोहितवाक्यं श्रुत्वा भूपतिरमावास्याचन्द्रवत्क्षीणो जातः । सभाजनं विसृज्य निर्वजने चंडमाहृय पृष्टवान्-'भोश्चंड सत्यं ब्रूहि । त्वया बालस्तदा हतो न वा ?'। तेनापि सत्ये कथिते नृप उत्सुकोऽभवत् । ततः सायं भीमसेनाख्यं सेवकं समाहूय नृपो बालकवधस्यादेशमादिदेश । सोऽपि क्रीडन्तं बालकं विप्रतार्य वधार्थ जगाम । अश्व मारुह्य संध्यासमये भीमसेनः पुरागहिर्गच्छन् बालेन पृष्टः-'तात त्वं मां कुत्र नेष्यसि ?'। तद्वालवचः श्रुत्वा स मृदुमना जातः । कश्मश्रुतः कचान् कगंगुलैः स्पृशन्तं दृष्ट्वा पुत्रवज्ज्ञात्वा रोमाश्चितवपुर्भीमः संजातः । तदा भीमोऽवोचत्-'यत्र पुत्र तव सुन्दरं भविष्यति तत्र त्वां नेष्यामि'। इति संतोष्य स रोरवाटवीं ययौ। तत्रातिभीषणे रोरवे वने तं बालकं समाश्वासयन् दिव्यं यक्ष-16 है। भवनमैक्षत । सोऽश्वादुत्तीर्य यक्षभवने प्रविवेश । स सुन्दराख्यस्य यक्षस्य प्रतिमां वीक्ष्यावदत्-'हे स्वामिन् श्रीयक्षराज वालोयं त्वदीयशरणे मुक्तः'। भीमसेनस्तं बालकं यक्षस्योत्संगे मुक्त्वा स्वगृहे गतः । तदा बालोऽवदत्-'अहं क्षुधितः । आम तात मम मोदकं देहि । इति स्नेहमयं कोमलवाक्यं वदन् यक्षतुन्दं परामृशत् । पापाणरूपोऽपि यक्षस्तद्वचसा तुष्टिं प्राप्तः तस्मै खादिष्टं | सुन्दरं प्रवरं मोदकं ददौ । इतश्च तत्र यक्षभवनासन्ने केशवाभिधः सार्थवाहः कृतावासोऽस्ति । तदा वृषभेषु नष्टेषु चिन्तया जान-14 त्सुप्तोऽस्ति । तदा स यक्षस्तस्यादेशं ददौ-" त्वमधृति मा कार्षीः । तव बलीवर्दाः प्रभाते स्वयमेव समेष्यन्ति । अन्यच्च शृणु, मदुत्संगाद्वनराजाख्यो बालः प्रभाते त्वया ग्राह्यः । तवापि पुत्रो नास्ति । मया तव पुत्रत्वेन स दत्तः" । इति श्रुत्वा सार्थवाहो वि-द स्मितः । स तत्र गत्वा स्तुतिं कृत्वा तदंकतस्तं बालमादाय तुष्टः सन् खप्रियायै समार्पयत् । ततश्चलितः । गृहे गवा विप्रसमीपे | | पाठितः । सोऽभ्यस्तशास्त्रः क्रमेण षोडशवार्षिको जातः । अथ स सार्थवाह एकदा वनराजेन सह व्यापारं कुर्वन् क्षितिप्रतिष्ठितपुरे 3 RELANGALI ॥१४९॥ in Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338