SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ चरित्र तस्मादेष बालकस्तव राज्यं ग्रहीष्यत्येव" । एतत्पुरोहितवाक्यं श्रुत्वा भूपतिरमावास्याचन्द्रवत्क्षीणो जातः । सभाजनं विसृज्य निर्वजने चंडमाहृय पृष्टवान्-'भोश्चंड सत्यं ब्रूहि । त्वया बालस्तदा हतो न वा ?'। तेनापि सत्ये कथिते नृप उत्सुकोऽभवत् । ततः सायं भीमसेनाख्यं सेवकं समाहूय नृपो बालकवधस्यादेशमादिदेश । सोऽपि क्रीडन्तं बालकं विप्रतार्य वधार्थ जगाम । अश्व मारुह्य संध्यासमये भीमसेनः पुरागहिर्गच्छन् बालेन पृष्टः-'तात त्वं मां कुत्र नेष्यसि ?'। तद्वालवचः श्रुत्वा स मृदुमना जातः । कश्मश्रुतः कचान् कगंगुलैः स्पृशन्तं दृष्ट्वा पुत्रवज्ज्ञात्वा रोमाश्चितवपुर्भीमः संजातः । तदा भीमोऽवोचत्-'यत्र पुत्र तव सुन्दरं भविष्यति तत्र त्वां नेष्यामि'। इति संतोष्य स रोरवाटवीं ययौ। तत्रातिभीषणे रोरवे वने तं बालकं समाश्वासयन् दिव्यं यक्ष-16 है। भवनमैक्षत । सोऽश्वादुत्तीर्य यक्षभवने प्रविवेश । स सुन्दराख्यस्य यक्षस्य प्रतिमां वीक्ष्यावदत्-'हे स्वामिन् श्रीयक्षराज वालोयं त्वदीयशरणे मुक्तः'। भीमसेनस्तं बालकं यक्षस्योत्संगे मुक्त्वा स्वगृहे गतः । तदा बालोऽवदत्-'अहं क्षुधितः । आम तात मम मोदकं देहि । इति स्नेहमयं कोमलवाक्यं वदन् यक्षतुन्दं परामृशत् । पापाणरूपोऽपि यक्षस्तद्वचसा तुष्टिं प्राप्तः तस्मै खादिष्टं | सुन्दरं प्रवरं मोदकं ददौ । इतश्च तत्र यक्षभवनासन्ने केशवाभिधः सार्थवाहः कृतावासोऽस्ति । तदा वृषभेषु नष्टेषु चिन्तया जान-14 त्सुप्तोऽस्ति । तदा स यक्षस्तस्यादेशं ददौ-" त्वमधृति मा कार्षीः । तव बलीवर्दाः प्रभाते स्वयमेव समेष्यन्ति । अन्यच्च शृणु, मदुत्संगाद्वनराजाख्यो बालः प्रभाते त्वया ग्राह्यः । तवापि पुत्रो नास्ति । मया तव पुत्रत्वेन स दत्तः" । इति श्रुत्वा सार्थवाहो वि-द स्मितः । स तत्र गत्वा स्तुतिं कृत्वा तदंकतस्तं बालमादाय तुष्टः सन् खप्रियायै समार्पयत् । ततश्चलितः । गृहे गवा विप्रसमीपे | | पाठितः । सोऽभ्यस्तशास्त्रः क्रमेण षोडशवार्षिको जातः । अथ स सार्थवाह एकदा वनराजेन सह व्यापारं कुर्वन् क्षितिप्रतिष्ठितपुरे 3 RELANGALI ॥१४९॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy