Book Title: Parshwanath Charitram
Author(s): Udayvirgani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 304
________________ | धिकः । राजादेशस्तु दारुणः । यद्भाव्यं तद्भवत्वेत्र। एनं देवोपमं बालकं नो हनिष्यामि" । तथा चंडः कठिनोऽप्यार्द्रमना जातः । चंडेनोक्तं'अस्य वनदेवताः सांनिध्यं कुर्वन्तु' । इत्युक्त्वा तस्यैव तरोस्तले तं बालकं मुमोच । ततः स्थानाच्चलितः । पश्चाद्वलितग्रीवया पुनः पुनस्तं वीक्षमाणो नगरमध्ये गत्वा राज्ञोऽग्रे कथयामास - ' स्वामिन् भवदादेशः कृतः ' । तच्छ्रुत्वा नृपस्तस्य प्रसाददानं ददौ । अथासन्नगते सूर्ये भयंकराण्यन्धकाराणि दूरतः पलायन्त । कमलानि सविकाश नि समजायन्त । श्रीसूर्यस्योदयः प्रकटीबभूव । अथैवं समये मालिकस्तस्मिन्नाराम आगतः । सहसा तं वनं पत्रपुष्पफलयुक्तमद्राक्षीत् । विस्मयं प्राप्तः । किमिदं ? वनं शुष्कमभूत्, अधुना नवपल्लवं जातं, तत्किं कारणं १' । इति सर्वत्र विलोकयति । शुष्ककूपोऽपि सोदको दृष्टः । स यावदग्रतो याति तावत्तरोस्तले देदीप्यमानं बालकमद्राक्षीत् । तं विस्फुरत्कान्ति विस्फुरन्मुखांबुजं बालकं दृष्ट्वा मालिको दध्यौ - “ नूनमस्य प्रभावतोऽकस्मान्मदीयं वनं सफलं बभूव । ममापुत्रकस्य सर्वलक्षणसंयुतं मदीयभाग्येन तुष्टा वनदेवताः पुत्रमदुः । निजगेहिन्याः समर्पये " । इति मनसि निश्चित्य स मालिको दोर्भ्यामादाय हर्षनिर्भरः सन् गृहे गत्वा निजप्रियाया अकथयत् - ' प्रियेऽयं गृह्यतां, वनदेवतया तोषाद्दत्तः ' । इत्युक्त्वा स्वप्रियायाः समार्पयत् । ' मालिकाया गूढगर्भायाः पुत्रो जातः ' इति बहिर्लोकाग्रे विस्तारयामास । स्वगृहांगणे पुष्पाणि विकीर्य घृतेनोदुंबरं सिक्त्वा द्वारे तोरणं संपूर्य वाद्यमानमहातूर्य धवलमंगलपूर्वकं महोत्सवं चकार । बहुद्रविणन्ययं कृत्वा कुलज्ञातिभक्तिसत्कारपूर्वकं तस्य बालस्य वनराज इति नाम व्यधात् । स वनराज आरामिकेण लाल्यमानः पाल्यमानो निरन्तरं संभाल्यमानो नवचंपक वृद्धिं प्राप । स पांशुक्रीडारसेन बालजं सौख्यं भुञ्जन् पञ्चवार्षिको जातः । अन्येद्युर्वसन्तसमये मालाकारस्य | गेहिनी पुष्पाभरणमादाय सभासीनस्य भूपस्यान्तिके गता । कौतुकेन बालोऽपि तया सह गतः । तदा तथैव तेन नृपासन्ननिवि Jain Education International For Personal & Private Use Only elibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338