SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ | धिकः । राजादेशस्तु दारुणः । यद्भाव्यं तद्भवत्वेत्र। एनं देवोपमं बालकं नो हनिष्यामि" । तथा चंडः कठिनोऽप्यार्द्रमना जातः । चंडेनोक्तं'अस्य वनदेवताः सांनिध्यं कुर्वन्तु' । इत्युक्त्वा तस्यैव तरोस्तले तं बालकं मुमोच । ततः स्थानाच्चलितः । पश्चाद्वलितग्रीवया पुनः पुनस्तं वीक्षमाणो नगरमध्ये गत्वा राज्ञोऽग्रे कथयामास - ' स्वामिन् भवदादेशः कृतः ' । तच्छ्रुत्वा नृपस्तस्य प्रसाददानं ददौ । अथासन्नगते सूर्ये भयंकराण्यन्धकाराणि दूरतः पलायन्त । कमलानि सविकाश नि समजायन्त । श्रीसूर्यस्योदयः प्रकटीबभूव । अथैवं समये मालिकस्तस्मिन्नाराम आगतः । सहसा तं वनं पत्रपुष्पफलयुक्तमद्राक्षीत् । विस्मयं प्राप्तः । किमिदं ? वनं शुष्कमभूत्, अधुना नवपल्लवं जातं, तत्किं कारणं १' । इति सर्वत्र विलोकयति । शुष्ककूपोऽपि सोदको दृष्टः । स यावदग्रतो याति तावत्तरोस्तले देदीप्यमानं बालकमद्राक्षीत् । तं विस्फुरत्कान्ति विस्फुरन्मुखांबुजं बालकं दृष्ट्वा मालिको दध्यौ - “ नूनमस्य प्रभावतोऽकस्मान्मदीयं वनं सफलं बभूव । ममापुत्रकस्य सर्वलक्षणसंयुतं मदीयभाग्येन तुष्टा वनदेवताः पुत्रमदुः । निजगेहिन्याः समर्पये " । इति मनसि निश्चित्य स मालिको दोर्भ्यामादाय हर्षनिर्भरः सन् गृहे गत्वा निजप्रियाया अकथयत् - ' प्रियेऽयं गृह्यतां, वनदेवतया तोषाद्दत्तः ' । इत्युक्त्वा स्वप्रियायाः समार्पयत् । ' मालिकाया गूढगर्भायाः पुत्रो जातः ' इति बहिर्लोकाग्रे विस्तारयामास । स्वगृहांगणे पुष्पाणि विकीर्य घृतेनोदुंबरं सिक्त्वा द्वारे तोरणं संपूर्य वाद्यमानमहातूर्य धवलमंगलपूर्वकं महोत्सवं चकार । बहुद्रविणन्ययं कृत्वा कुलज्ञातिभक्तिसत्कारपूर्वकं तस्य बालस्य वनराज इति नाम व्यधात् । स वनराज आरामिकेण लाल्यमानः पाल्यमानो निरन्तरं संभाल्यमानो नवचंपक वृद्धिं प्राप । स पांशुक्रीडारसेन बालजं सौख्यं भुञ्जन् पञ्चवार्षिको जातः । अन्येद्युर्वसन्तसमये मालाकारस्य | गेहिनी पुष्पाभरणमादाय सभासीनस्य भूपस्यान्तिके गता । कौतुकेन बालोऽपि तया सह गतः । तदा तथैव तेन नृपासन्ननिवि Jain Education International For Personal & Private Use Only elibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy