Book Title: Parshwanath Charitram
Author(s): Udayvirgani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 303
________________ श्र० ४७॥ न वा । अथवा धिगिदं ध्यातं 1 नमस्कारात्सर्वार्थसिद्धिर्भविष्यति” । एवं भृशं चिन्तयति - ' इदमेव मम तत्त्वं प्रमाणं । एवं निर्वाय पर्यन्तसमये तस्य रंकमात्रत्वाद्राज्येच्छा बभूव । एवं चिन्तयति - ' उत्तमकुलेन किं १ नीचकुलेऽपि जातस्य भाग्याधिकं राज्यं ४ प्राप्यते तद्वरं । इति ध्यानपरो मृत्या मुहुर्वीतरागस्तुतिश्लोकं भणित्वा कालं कृत्वा तस्मिन्नैव नगरे राज्ञः पुरोधसः सोमस्य गृहे दासी वर्तते तस्याः कुक्षौ पुत्रत्वेनोदपद्यत । पूर्णसमये तस्याः पुत्रो जातः । नृपसभासीनस्य पुरोधसोऽग्रे केनापि गत्वा तस्य जन्म निवेदितं । तस्मिन् समये तेन लग्नं विलोकितं । स्वस्वामियुतं शुभग्रहावलोकितं शुभग्रहबलोपेतं त्रिग्रहोञ्चं सुन्दरं मुहूर्ते लग्नं विचार्य पुरोहितो विस्मितास्यचमत्कारं प्राप्तः । शिरो धुन्वन् नखछोटनं ददौ । नृपोऽपृच्छत् -- ' कीदृशो लप्रयोगोऽस्ति ? पुरोहितोऽवादीत् - 'राजेन्द्र रहसि कथयिष्ये' । प्रस्तावे कथितं - "स्वामिन्निशम्यतां, मद्गृहे चेटिकायाः पुत्रोऽजनि । सोऽनेन लग्नयोगेन तव राज्यं ग्रहीष्यति” । तन्निशम्य नृपतिर्वज्राहत इव संजातः । शंकाकुलो बभूव । सभालोकं विसृज्यासनः दुत्थाय वासभवने प्रविश्येदं चिन्तितवान् - "आ: किमिदमसंभाव्यं ? मदीये पुत्रे सति मदीयं राज्यं किं वृषलीसुतो ग्रहीष्यति ? । उत्पद्यमानो व्याधिश्छिद्यते तदा वरं । संदीप्ते भवने कूपखननोद्यमः कीदृशः शोभते ?” इति विचार्य नृपचंडाख्यं भृत्यमाकार्येत्यादिदेश -- “ अहो चंड त्वं मत्कार्यकरणसमर्थोऽसि, तस्मात्त्वं शृणु, मत्पुरोधोगृहे दास्याः सुतोऽजनि । तं बालकं गुप्तवृच्या गृहीत्वा पुराद्बहिर्गत्वा हन्यतां” । तेनोक्तं- 'आदेशः प्रमाणं' इत्युक्त्वा गतः । प्रस्तावं विलोक्य संध्यासमये एकाकिनं बालं दृष्ट्वा स गृहीतः । ततः शीघ्रं पुराद्बहिर्गत्वा नातिदूरतो जीर्णशुष्कमहाराममध्ये कूपस्य समीपे सहकारवृक्षस्याधः स्थित्वा चीवरमुसार्य बालमालोकते, तावन्मुखं चन्द्रप्रभासमं पश्यति । सहसा तं वनमप्युद्योतितं दृष्ट्वा चंडोऽपि चिचमुदितोऽचिन्तयत् — “पारवश्यमिदं धिक्, यदेवंविधानां वालानां कठोरं निर्घृणं कर्म क्रियते । एष कोऽपि भाग्या International Jain Educati For Personal & Private Use Only चरित्र ॥ १४७॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338