Book Title: Parshwanath Charitram
Author(s): Udayvirgani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 300
________________ विद्याधरेश्वरः परिवारसहितो निविष्टः । नारीसहस्रमध्यस्था जयसुन्दरी राज्ञी निजपुत्रेण सहिता गुरुभाषितं वर्षति । हेपुराधीशोऽपि हेमप्रभो नृपतिः पौरजनैः सार्धं गुरोः पुरस्तान्निविष्टः । सोऽपि धर्मं शृणोति । अवसरं प्राप्य हेमप्रभनृपतिः केवलिनमप्राक्षीत् - ' भगवन्मम भार्या केनापहृता १' । केवली प्राह - ' राजेन्द्र निजपुत्रेण साऽपहृता ' । राजापि विस्मितः माह"प्रभो ! तस्याः कुतः सुतः १ यस्तस्यास्तनयोऽभूत् स दैवेन हृतः । तस्या द्वितीयसुतो नास्ति । ममायं संशयः संतापं कुरुते" मुनिर्वदति — 'सत्यं, अत्र संदेहं मा कृथाः । नृपोऽवादीत् – 'तर्हि परमार्थो निवेद्यतां' । गुरुणा कुलदेव्यादिसकलो वृत्तान्तः कथितः, तत्रोद्याने ( स पुत्रः) समागतः तावत्सर्वं कथितं । राजा यावत् सभासंमुखं विलोकते तावद् ध्वस्तसंदेहः कुमारस्त/ तमानमत् । नृपः सुतमालिंगति । तत्र नृपो जयसुन्दरी रतिराज्ञी कुमारौ द्वौ च सकलं कुटुंबं मिलित । ततो जयसुन्दरी राज्ञी मुनिं नत्वा पप्रच्छ-'भगवन् केन कर्मणा मम षोडशवर्षपर्यन्तं सुतस्य विरहो जातः ? ' । मुनिराह – “पोडश मुहूर्तानि पूर्व शुकीभवेऽण्डं हृत्वा सपत्नीशुक्या वियोगी दत्तः, तस्येदं फलं । यदल्पमपि यो यस्य सुखं दुःखं वा दत्ते, तत्फलमपरस्मिन् भवे लभते” । इत्थं गुरुवचः श्रुत्वा पश्चात्तापपरा रतिराज्ञी समुत्थाथ जयसुन्दरीपादयोर्विलग्य क्षामयति- 'भगिनि ममापराधं क्षमस्व । अन्योऽन्यं क्षमयति । नृपः |पप्रच्छ - 'पूर्वभवे किं सुकृतं कृतं ? येन सुकृतेन मया राज्यं प्राप्तं । गुरुरुवाच – “पूर्वभवे जिनविवस्याग्रेऽक्षतपुञ्जत्रयं चक्रे तत्पुष्पं देवत्वं राज्यप्राप्तिश्च । फलं तु तृतीयभवे मोक्षप्राप्तिः” । अथ हेमप्रभो नृपतिः रतिपुत्रस्य राज्यं दत्वा कुमारेण जयसुन्दर्या च सहितो व्रतमग्रहीत् । दुस्तपं तपस्तेपे । परिव्रज्यां पालयित्वा पुत्रकलत्राभ्यां सहान्तंऽनशनं कृत्वाऽऽयुःक्षये सप्तमे शुक्रदेवलोके सुराधिपोभृत् । जयसुन्दरी जीवोऽपि महर्द्धिको देवोऽभूत् । कुमारोऽपि देवोऽभूत् । ततश्च्युत्वा मानुष्यं प्राप्य त्रयोऽप्यव्ययं पदं प्रापुः ॥ ॥ इति जिनपूजायामक्षतपूजाफलं 1 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338