Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Jain Educa
इतश्च काञ्चनपुरस्वामी सूरविद्याधराधिपो विमानेनाकाशमार्गे गच्छन् तं दारकं भानुमन्तमिवोद्योतकारकं वीक्ष्य तत्रान्यं बालकं मुक्त्वा स गृहीतः । विमानान्तः सुप्ताया स्त्रियाः समीपे स्थापयित्वा तां मृदुस्वरेण बभाषे - 'हे प्रिये शीघ्रमुत्तिष्ठ, स्वदारकं जातं पश्य' । सा सखेदमब्रवीत् - "स्वामिन् किं त्वं हससि । अहं दुरात्मना दैवेन हसिता यथा वन्ध्या स्त्री कदापि पुत्रं न प्रसूते" । सोपि हसितास्यो वदति - 'स्वं स्वयं विलोकय रत्नसमं सुतं, आवयोः पुत्ररहितयोरेप एव पुत्रः । तं बालकं पुत्रत्वेन प्रतिपद्य स्वपुरे गतः । चन्द्रकलावत्प्रतिवासरं कलाभिर्वर्धते । रतिराइयपि प्रीतचित्ता तं मृतबालकं देव्याः शीर्षे परिभ्रमय्य पुरत आस्फालयत् । ततो गृहे पूर्ण मनोरथा ययौ । जयसुन्दर्याः पुत्रवियोग न कालो याति । एका पूर्णिमावदेका चामावास्यावद्राज्ञी बभूव ।
अथ तस्य बालकस्य मदनांकुर इति नाम निर्ममे । क्रमेण वृद्धिं प्राप्य विविधा विद्याः शिक्षितो यौवनं च प्राप्तः । एकदाकाशगामिन्या विद्यया व्योम्नि व्रजन् सौधवातायनस्थितां जननीमपश्यत् । अथ तद्दर्शनोत्पन्नस्नेहेन मदनांकुरो जननीं विमाने उत्क्षिप्य समारोपयामास । साऽपि तं कुमारं दृष्ट्वा भूयो भूयः स्नेहलया दृशा वीक्षते । तदा जनः पुरीमध्ये ऊर्ध्वबाहुर्जल्पति - 'एषा | नृपस्य भार्या केनापि विद्याधरेण न्हियते । शूरोऽपि नृपः किं करोति ? कुब्जस्योच्चैस्तरोः फले कः पराक्रमः १ स हेमप्रभनृपः सुतस्य मरणेन भार्यापहारेण च महादुखं प्राप्तः ।
इतश्च पूर्वभवशुकीजीव देवेनावधिज्ञानेन तदसमञ्जसं ज्ञात्वा चिन्तितं -- ' अहो मम भ्राता स्वमातरं गृहिणीबुद्धया हरते ' । अथ स्वपुरासन्नसरस्तीरे मदनांकुरः सहकारतरोस्तले यावदास्ते तावद्देवो वानरवानरीरूपं विधाय सहकारवृक्षशाखायामतिष्ठत् । वानरो वानरीं प्रत्यवदत् " हे प्रिये इदं कामदं तीर्थं । अत्र तीर्थजले तिर्यञ्चः पतिता मानुष्यं लभन्ते । मनुष्याश्च देवत्वं
I
national
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338