Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चरित्र
लमन्ते । विलोकय । इमौ मनुष्यो दिव्यरूपी आवां मनसि कृत्वाऽस्मिन् तीर्थजले पताव, यथा चेपेण मनुष्यत्वं प्राप्नुवः । ईदृशी स्त्री त्वं स्याः, ईदृशो नरोऽहं मवेयं" । वानर्या भणितं-"कान्त अस्य नामापि नो गृह्यते, य इमां स्वां जननी स्वगृहिणीबुद्ध्या हरते । तस्य पापस्य रूपं किं त्वमिच्छसि ?" । वानर्या वचनं श्रुत्वा तावुभौ विस्मिती । कुमारोऽचिन्तयत्-'एषा
मम कथं जननी मयाऽपहृता ? परंतु मम मातबुद्धिं जनयति'। रानी च मनसि दध्यो-'कथं ममैव सुतः १ अयं दृष्टोऽपि निजां| गज इव मे मनसि स्नेहं वर्धयति' । कुमारः शंकाकुलो वानरी सादरं पप्रच्छ-'भद्रे यदचस्त्वया भाषितं तत्सत्यं ?' । तयोचे| " सत्यमेवेदं, यदि संदेहो भवति तदाऽस्मिन् वने ज्ञानवान् मुनिरस्ति, तं मुनीश्वरं पृच्छ" । इत्युक्त्वा तावदृश्यीभूती । कुमारो
विस्मयं प्राप्तः । वने गत्वा तं मुनि पप्रच्छ—'भगवन् वानर्या यत्प्रोक्तं तत्सत्यं न वा।' मुनिरप्याह-“भो भद्र तत्सर्व सत्यं, | नान्यथा, इदानीमहं कर्मणां क्षयकरणार्थ ध्याने स्थितोऽस्मि । हेमपुरे केवली वर्तते स तव सर्व स्पष्ट कथयिष्यति" । ततो मुनि | नत्वा कुमारो मातृसहितो गृहं गतः । अतिहष्टाभ्यां पितृभ्यां कुमारो विमना दृष्टः । कुमारेण विद्याधरी माता पादयोर्लगित्वा रहः पृष्टा-मातः स्पष्टं ब्रूहि, मम माता का ? पिता च कः ?' । सावदत्-'वत्स नो वेत्सि किं ? तवाहं माता, अयं जनकः'। कुमारोऽवदत्-'अस्त्येवं, किं तु पृच्छामि, मम जन्मदायका पितरौ को ?'। तयोक्तं—'नाहं जानामि, तव पिता सर्व जानाति'। तदा तेन विद्याधरनृपेण पटलीप्रमुखः सकलोऽपि वृत्तान्तः कथितः । परं जनकजननीनाम नोदितं । कुमारेण चिन्तितं" वानर्या यद्वने प्रोक्तं सत्यं, तदेव मुनिनाप्युक्तं । एषा जन्मजननी संभाव्यते । अथ भगवन्तं केवलिनं पृच्छामि । यथा मम संदेहसम्पति" । इति मनसि विचार्य जननीजनकसहितः कुमारो इमपुरे नगरे केवलिनो वन्दनाय यगौ । राम अला केवलिनं नवा
॥१४५॥
SMSSSS
an Education internation
For Personal & Private Use Only

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338