Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चरित्र
झंपामदात् । तदा रक्षस्तुष्टोऽब्रवीत्-'वत्से तव सत्त्वेनाधुना तुष्टः, मनोऽभीष्टं वरं बृहि, तद्ददामि। साऽब्रवीत्-' यद्येवं तर्हि में पार्श्व018 भर्ता चिरकालोत्पन्नरोगपीडारहितस्त्वत्प्रसादाजीवतु' । एवमस्थिति कृत्वा स्वर्णसिंहासने तां न्यस्य राजानं चामृतनाभिषिच्या
| राक्षसः स्वस्थानं जगाम । राजलोकः समग्रोऽपि तस्या नृपजीवितदानेन जयजयारवेण स्ताति । सापि रानी नृपान्तिके समागत्य ॥१४४॥
पुष्पाक्षतर्वर्धापयति । तदा नृपेणोक्त-'प्रिये तव सत्त्वेन तुष्टोऽहं, अभीष्टं वरं वृणु' । साह-'स्वामिन् त्वमेव ममाभीष्टो वरः। नृपोऽवक्-'भद्रे त्वयाहं जीवितपण्येन वशीकृतः, तथापि किश्चिद्याचस्व' । ततः मा हसित्वाऽवदत्- यद्यवं तर्हि प्रस्तावेऽहं प्रार्थयिष्यामि । नृपस्य समाधिर्वभूव । अन्यदा तया रतिराज्या कुलदेवता पुत्रार्थे प्रार्थिता-'मातः मम पुत्रं देहि, जयमुन्दाः | पुत्रेण तव बलिं दास्ये' इत्युपयाचितं कृतं । भवितव्यतावशात् द्वयो रायोलक्षणसंपूर्णी पुत्री बभूवतुः । तदा रतिराज्ञी तुष्टा मनसि चिन्तयति-'मम देव्या सुतो दत्तः जयसुन्दर्याः पुत्रेण कथं वलि दास्ये?' । इति विचिन्त्य तया इत्युपायो लब्धः- राज्ञः पार्श्वे वरं मार्गयामि । राज्ञः सकाशाद्राज्यं मदायत्तं कृत्वा सर्व समीहितं करिष्यामि'। इति निश्चित्य तया भूपालाग्रे भणितं-'नाथ प्राक्प्रतिपन्नो वरोऽधुना दीयतां'। नृपेणोक्तं-'देवि यदभीष्टं तव तदेव याचस्त्र' । राज्योक्तं-'यद्येवं तर्हि मम पञ्च वासरान् राज्यं दीयतां' । राजावदत्-'एवमस्तु, मया तुभ्यं राज्यं दत्तं' । ' महाप्रसादः' इत्युक्त्वा सा राज्यं पालयन्ती महो|त्सवं चकार । अथ शुभमुहूर्ते प्रभातसमये रुदन्त्या जयसुन्दर्या बलात् पुत्रमानाय्य स्नपयित्वाऽर्चयित्वा श्रीखंडकुसुमाक्षतैः
॥१४४॥ सह तं बालं पटल्यां न्यस्य दासीमूर्धन्यतिष्ठिपत् । उच्छलत्तर्यनादेन नारीवृन्देन गीतगानेन च समं परीवारयुता देवताभवनं
5 5 5 44 455 45-
5
उद्याने याति।
in Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338