________________
तस्मात्तथैव म्रियते यथा पुनर्नो म्रियते । ततः कारणान्मनसि चिन्तनीयं-अरिहंता सरणं हुज्ज, सिद्धा सरणं हुज्ज, साहवो सरणं हुज्ज, केवलिभासिओ धम्मो सरणं हुज्ज । अष्टादशानां पापस्थानकानां प्रतिक्रमणं कुरुष्व । परमेष्ठिनमस्क्रियां कुरु ।। ऋषभादितीर्थकरानखिलाश्च भरतैरावतविदेहाईतोऽपि नमस्कुरु । यतःतीर्थकृद्भयो नमस्कारो देहभाजां भवच्छिदे । भवति क्रियमाणः सन् बोधिलाभाय चोच्चकैः ॥१॥
सिद्धानां नमस्कारं कुरु, यथा कर्मक्षयो भवतिसिद्धेभ्यश्च नमस्कारो भगवद्भ्यो विधीयते । कर्मेन्धोऽदाहि यैानाग्निना भवसहस्रजम् ॥१॥
आचार्या धर्माचार्यास्तेषां नमस्कारं कुरु । उपाध्यायानां नमस्कारं कुरु । जिनकल्पिकस्थविरकल्पिकजंघाचारणविद्याचारणादिसाधूनां नमस्कारं कुरु । एभिः पञ्चनमस्कारर्जन्तुर्मोक्षं याति । तथा ध्रुवं वैमानिको भवेत् । चतुर्विधाहारमपि यावज्जीवंत परित्यज्यानशनं गृहाण" । इति तस्या वाक्यामृतर्विध्यातक्रोधपावको हृष्टः सन् शीर्षेऽञ्जलिं वध्ध्या युगवाहुः सर्व प्रतिपन्नवान् । स शमध्यानो विपद्य पञ्चमे ब्रह्मदेवलोके दशसागरोपमायुः सुरोऽभवत् । ततश्चन्द्रयशाः सुतो भृशं क्रन्दितुमारेभे । तदा मदनरेखा मनसि दध्यो-"धिग्मे रूपं, मन्दभाग्याहं, यन्मदीयं रूपमीदृक्पुरुषरत्नस्यानर्थमूलं बभूव । येन पापिना मन्निमित्तं निजभ्राता हतः,। अयमपि पापिष्टो मां बलाद्ग्रहीप्यति । तदत्र मे स्थातुं न युज्यते । तस्मात्क्वचिदन्यत्र गत्वा पारतंत्र्यं कार्य कुर्वेऽहं । अन्यथा मे पत्रमप्येप पापो हनिष्यति" । इति मंत्रयित्वा ततः स्थानान्निशीथे पूर्वस्यां दिशि महाटव्यां पहिर्निरगात् । रात्रिगता। द्वितीये
Jain Education Interations
For Personal & Private Use Only
helibrary.org